________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१, पूर्वं विनिर्गताः पश्चादेकतरे प्राप्ताः २ पश्चाद् विनिर्गताः पूर्वं प्राप्ताः ३ एकतरे पश्चाद् विनिर्गताः पश्चादेव 'च' तत् क्षेत्रमतिगताः ४ ॥
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५११ (B)
पढमगभंगे इणमो, उ मग्गणा पुव्वऽणुण्णवे जइ तु ।
तो तेसि होइ खेत्तं, अह पुण अच्छंति दप्पेण ॥ ३८८४ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
तत्र भङ्गचतुष्टयमध्ये प्रथमके भने इयं मार्गणा भवति यदि पूर्वमेव समकं निर्गतैः (ता:) पूर्वमेव च समकं तत्क्षेत्रं प्राप्तैः (प्ताः ), पूर्वमेव च समकमनुज्ञापयन्ति तदा तेषां भवति साधारणं क्षेत्रम् १ | अथ पुनः समकं प्राप्ता अपि एकतरे दर्पेण तिष्ठन्ति दर्पो नाम निष्कारणम्, तदा यैः पूर्वमनुज्ञापितं तेषां तत्क्षेत्रम्, नेतरेषाम् ॥ ३८८४ ॥ एतदेव स्पष्टतरमाचष्टे
खेत्तं अतिगया मो त्ति, वीसत्था जइ अच्छहे ।
पच्छा गयऽणुण्णवए, तेसिं खेत्तं वियाहियं ॥ ३८८५ ॥
क्षेत्रम् अतिगताः प्राप्ताः स्म इति यदि विश्वस्ता आसीरन् न क्षेत्रानुज्ञापनाय यतन्ते
For Private And Personal
****
गाथा
३८७९-३८८५ क्षेत्राभवनादिः
१५११ (B)