________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
सूत्रम्
भक्तं पानं च दीयते ? उच्यते- गुणवुड्डि समाहि अणुकंपा इति । स भक्तं
प्रत्याख्यातुकामोऽनुकम्पनीयः, अनुकम्प्यमानस्य समाधिमरणप्रसक्तेः, ततोऽनुकम्पित आहारे व्यवहार
प्रदत्ते सति तस्य समाधिरुपजायते, समाहितश्च प्रज्ञापयितुं शक्यः, प्रज्ञापितश्चाहारव्यवच्छेदं
करिष्यतीति, ततोऽभ्युद्यतमरणे गाढं ध्यानोपगतस्य गुणवृद्धिः कर्मनिर्जरा भवति ॥ ४३१२ ।। दशम
उद्देशकः अथ चरमाहारद्रव्याणां परिमाणतो द्रव्यतश्च हानिः कथं कर्त्तव्या ? इत्यत आह१६२९ (B)| दविय परिमाणतो वा, हावेंति दिणे दिणे व जा तिन्नि । बेंति न लब्भति दुलभे, सुलभम्मि य होइमा जयणा ॥ ४३१३॥
[जी.भा.४४९] चरमाहारद्रव्याणि द्रव्यसङ्ख्यया परिमाणतश्च दिने दिने तावद् हापयन्ति यावत् त्रीणि N/ दिनानि। तत्र परिमाणतो दिने दिने स्तोकं स्तोकतरमानयन्ति। द्रव्यपरिहानिः पुनरेवम्
यदि क्षीरं चरमाहारार्थतया समानीतं ततो द्वितीयदिवसे तन्नाऽऽनयन्ति किन्तु दध्यादिकम्, अथ चरमाहारार्थतया दध्यानीतं ततो द्वितीयदिने क्षीराद्यानयन्ति न तु दधि, एवं
द्रव्यपरिहानिस्त्रीन् दिवसान्, ततः परं न किञ्चिदानीयते। तत्र दुर्लभद्रव्यविषये एवं ब्रुवते न - लभ्यते । सुलभे तु द्रव्ये इयं वक्ष्यमाणा यतना भवति ॥ ४३१३ ।।
गाथा ४३०८-४३१३
आहारस्तोकतादिः
|१६२९ (B)
For Private And Personal