________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १६२९ (A)
सव्वं भोच्चा कोई, मणुण्णरसपरिणतो भवेज्जाहि । तं चेवऽणुबंधतो, देसं सव्वं च गेहीए ॥ ४३११॥ [जी.भा.४४७,नि.भा.३८९५]
कोऽपि पुनः सर्वमुत्कृष्टं भुक्त्वा मनोज्ञरसपरिणतः उत्कृष्टरसगृद्धो भवति, ततो | देशं सर्वं वा गृद्ध्या तमेव उत्कृष्टमाहारम् अनुबनन् अभिलषन् तिष्ठति ॥४३११ ॥
विगतीकयाणुबंधे, आहारऽणुबंधणाए वोच्छेदो । दारं १६ । परिहायमाण दव्वे, गुणवुड्डि समाहि अणुकंपा ॥ ४३१२॥
[जी.भा.४४८,नि.भा.३८९६] विकृतिषु कृतो योऽनुबन्धस्तस्मिन् सति आहारानुबन्धनायां च सत्यां तस्य |४|४३०
आहारविकृत्यनुबन्धस्याहारानुबन्धस्य च "किं व तं नोवभुत्तं मे ? परिणामाऽसुई" इति प्रकारेण
स्तोकतादिः व्यवच्छेदः कर्त्तव्यः ॥ [गतं दव्वदायणाद्वारम्] १६ । सम्प्रति हानिद्वारमाह__ परिहायमाण इत्यादि। यानि चरमाहारद्रव्याण्यानीतानि तानि तद्विषयमनुबन्धं कुर्वतः
|१६२९ (A) परिमाणतो द्रव्यतश्च परिहीयमाणानि कर्त्तव्यानि। अथ किं कारणं यदाहारेऽनुबन्धं कुर्वतो
गाथा
For Private And Personal