________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६३० (A)
-
www.kobatirth.org
तामेवाह
आहारे ताव छिंदाहि गेहिं तो णं चइस्ससि ।
जं वा भुत्तं न पुव्विं ते तीरप्पत्तो तमिच्छसि ॥ ४३१४॥ दारं १७ ।
[ जी. भा. ४५०, नि. भा. ३८९८]
१. ला. मु.। गुणकरगा - पु.प्रे. ॥
Acharya Shri Kailashsagarsuri Gyanmandir
आहारे आहारविषयां तावद् गृद्धिं छिन्द्धि, ततः शरीरं त्यक्ष्यसि, नान्यथा । यथा [यत ] पूर्वं त्वया निःस्पृहतया न भुक्तं त [ दि] दानीमभ्युद्यतमरणसमुद्रस्य तीरं प्राप्त इच्छसि । एवमनुशासनेन तस्याऽऽहारकाङ्क्षा विनिवर्त्तते ॥ ४३१४ ॥
गतं हानिद्वारम् १७ । इदानीम् 'अपरितान्तद्वार 'माह
वट्टंति अपरितंता, दिया व रातो व सव्व पडिकम्मे । पडियरगा गुणरयणा, कम्मरयं निज्जरेमाणा ॥ ४३१५ ॥
For Private And Personal
[ जी. भा. ४५१, नि. भा. ३८९९]
܀܀܀
गाथा
| ४३१४-४३२१ निर्जरा
| १६३० (A)