SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६३० (A) - www.kobatirth.org तामेवाह आहारे ताव छिंदाहि गेहिं तो णं चइस्ससि । जं वा भुत्तं न पुव्विं ते तीरप्पत्तो तमिच्छसि ॥ ४३१४॥ दारं १७ । [ जी. भा. ४५०, नि. भा. ३८९८] १. ला. मु.। गुणकरगा - पु.प्रे. ॥ Acharya Shri Kailashsagarsuri Gyanmandir आहारे आहारविषयां तावद् गृद्धिं छिन्द्धि, ततः शरीरं त्यक्ष्यसि, नान्यथा । यथा [यत ] पूर्वं त्वया निःस्पृहतया न भुक्तं त [ दि] दानीमभ्युद्यतमरणसमुद्रस्य तीरं प्राप्त इच्छसि । एवमनुशासनेन तस्याऽऽहारकाङ्क्षा विनिवर्त्तते ॥ ४३१४ ॥ गतं हानिद्वारम् १७ । इदानीम् 'अपरितान्तद्वार 'माह वट्टंति अपरितंता, दिया व रातो व सव्व पडिकम्मे । पडियरगा गुणरयणा, कम्मरयं निज्जरेमाणा ॥ ४३१५ ॥ For Private And Personal [ जी. भा. ४५१, नि. भा. ३८९९] ܀܀܀ गाथा | ४३१४-४३२१ निर्जरा | १६३० (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy