________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १६३० (B)
सर्वे प्रतिचारका गुणरत्नाः कर्मरजो निर्जरयन्तः तस्य कृतभक्तप्रत्याख्यानस्य प्रतिकर्मणि दिवा रात्रौ वाऽपरितान्ता वर्तन्ते ॥ ४३१५॥
जो जत्थ होति कुसलो, सो उ न हावेइ तं सइ बलम्मि । उज्जुत्ता सनियोगे, तस्स वि दीवंति तं सद्धं ॥ ४३१६॥
[जी.भा.४५२,नि.भा.३९००]
यः यत्र प्रतिकर्मणि भवति कुशलः सः तत् प्रतिकर्म सति बले न हापयति, किन्तु सर्वेऽपि स्वस्वनियोगे उद्युक्तास्तथा वर्तन्ते यथा तस्यापि कृतभक्तप्रत्याख्यानस्य ताम् अभ्युद्यतमरणसमुद्रतीरप्राप्तत्वविषयां श्रद्धां दीपयन्ति ॥ ४३१६ ॥
देहवियोगो खिप्पं, व होज, अहवा वि कालहरणेणं । दोण्हं पि णिजरा वड्डमाण गच्छो उ एयट्ठा ॥ ४३१७॥ दारं १८।
[जी.भा.४५३,नि.भा.३९०१]
गाथा ४३१४-४३२१
निर्जरा
४१६३० (B)
For Private And Personal