SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः ܀܀܀܀܀܀܀܀܀ १६३१ (A) तस्य कृतभक्तप्रत्याख्यानस्य देहवियोगः क्षिप्रं वा भवेद् अथवा कालहरणेन तथापि स्वस्वनियोगोधुक्तैस्तैर्भवितव्यम् । एवं च द्वयानामपि प्रतिचारकाणां प्रतिचर्यस्य च प्रवर्द्धमाना निर्जरा कर्मनिर्जरा भवति। गच्छो ह्येतदर्थं परस्परोपकारेणोभयेषां निर्जरा स्यादित्येवमर्थमासेव्यते ॥४३१७ ॥ गतमपरितान्तद्वारम् १८। अधुना निर्जराद्वारमाहकम्ममसंखेजभवं, खवेइ अणुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, सज्झायम्मी विसेसेणं ॥ ४३१८॥ [जी.भा.४५४,नि.भा.३९०२] अन्यतरस्मिन्यो योगे प्रतिलेखनादिरूपे आयुक्तः उपयुक्तस्सन् अनुसमयमेव प्रतिक्षणमेव कर्म असङ्ख्येयभवोपार्जितं क्षपयति। कर्मणोऽनन्तकालमवस्थानाभावादसङ्ख्येयभवमित्युक्तम्। स्वाध्याये पुनरायुक्तस्सन् विशेषेण कर्म क्षपयति ॥ ४३१८ ॥ १. गतम = परित्रा' पु.प्रे.मु. सर्वत्र॥ गाथा ४३१४-४३२१ निर्जरा |१६३१ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy