________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
'दो पडिमातो पण्णत्ता। तं जहा-जवमज्झा य चंदपडिमा १ वयरमज्झा य चंदपडिमा ।
२' इत्यादि। अस्य सम्बन्धप्रतिपादनार्थमाहव्यवहारसूत्रम्
पगया अभिग्गहा खलु, एस उ दसमस्स होइ संबंधो। दशम उद्देशकः
संखा य समणुवत्तइ, आहारे वावि अहिगारो ॥ ३८१०॥ १४८९ (A)/25 प्रकृताः खलु नवमोद्देशके चरमसूत्रेष्वभिग्रहाः, अत्रापि त एवाभिग्रहाः प्रतिपाद्या इत्येषः
दशमस्य दशमोद्देशकादिसूत्रस्य सम्बन्धः। अथवा नवमोद्देशके चरमानन्तरसूत्रे आहारे याऽभिहिता सङ्ख्या साऽत्राप्यनुवर्तते, ततः आहारविषयसङ्ख्याप्रस्तावाद् दशमोद्देशकादिसूत्रस्य अधिकारः प्रवृत्तिः ॥ ३८१०॥
सूत्राक्षराणि सामान्यतः सुप्रतीतानि। विशेषतस्तु भाष्यकारो व्याख्यानयतिजवमझ-वइरमज्झा१, वोसटुरचियत्त३ तिविह तीहिं तु४। दुविहे वि सहइ सम्म५, अण्णाउंछे य निक्खेवो६ ॥ ३८११॥ दारगाहा ॥
सूत्र २
गाथा ३८१०-३८१२
܀܀܀
|
चन्द्रप्रतिमे १४८९ ()
१. वा अहीगारो- इति पु. प्रे ॥
For Private And Personal