SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री 'दो पडिमातो पण्णत्ता। तं जहा-जवमज्झा य चंदपडिमा १ वयरमज्झा य चंदपडिमा । २' इत्यादि। अस्य सम्बन्धप्रतिपादनार्थमाहव्यवहारसूत्रम् पगया अभिग्गहा खलु, एस उ दसमस्स होइ संबंधो। दशम उद्देशकः संखा य समणुवत्तइ, आहारे वावि अहिगारो ॥ ३८१०॥ १४८९ (A)/25 प्रकृताः खलु नवमोद्देशके चरमसूत्रेष्वभिग्रहाः, अत्रापि त एवाभिग्रहाः प्रतिपाद्या इत्येषः दशमस्य दशमोद्देशकादिसूत्रस्य सम्बन्धः। अथवा नवमोद्देशके चरमानन्तरसूत्रे आहारे याऽभिहिता सङ्ख्या साऽत्राप्यनुवर्तते, ततः आहारविषयसङ्ख्याप्रस्तावाद् दशमोद्देशकादिसूत्रस्य अधिकारः प्रवृत्तिः ॥ ३८१०॥ सूत्राक्षराणि सामान्यतः सुप्रतीतानि। विशेषतस्तु भाष्यकारो व्याख्यानयतिजवमझ-वइरमज्झा१, वोसटुरचियत्त३ तिविह तीहिं तु४। दुविहे वि सहइ सम्म५, अण्णाउंछे य निक्खेवो६ ॥ ३८११॥ दारगाहा ॥ सूत्र २ गाथा ३८१०-३८१२ ܀܀܀ | चन्द्रप्रतिमे १४८९ () १. वा अहीगारो- इति पु. प्रे ॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy