________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.
१४८९ (B)
यवमध्येति पदं वज्रमध्येति पदं तथा व्युत्सृष्ट इति त्यक्त इति त्रिविधमुपसर्ग श्री || त्रिभिः, मनो-वाक्-कायैः सम्यक् सहते। यदि वा द्विविधान् उपसर्गान् अनुलोमव्यवहार
प्रतिलोमरूपान् त्रिभिस्सम्यक् सहते। तथा अज्ञातोञ्छे निक्षेप इति व्याख्येयम्। एष सूत्रम् दशम 215 द्वारगाथासक्षेपार्थः ॥ ३८११॥ उद्देशकः
साम्प्रतमेनामेव विवरीषुः प्रथमतो यवमध्येति वज्रमध्येति च व्याख्यानयतिउवमा जवेण चंदेण वावि जवमज्झचंदपडिमाए। एमेव य बिइयाए, वइरं वजं ति एगटुं ॥३८१२॥
गाथा यवमध्यचन्द्रप्रतिमायाः यवेनोपमा चन्द्रेण च, यवस्येव मध्यं यस्याः सा यवमध्या | Man चन्द्राकारा प्रतिमा चन्द्रप्रतिमेति व्युत्पत्तेः। एवमेव द्वितीयाया अपि वक्तव्यम्। वज्रमध्य
चन्द्रप्रतिमाया वज्रेणोपमा चन्द्रेण च, वज्रस्येव मध्यं यस्याः सा वज्रमध्या चन्द्राकारा प्रतिमा चन्द्रप्रतिमे चन्द्रप्रतिमा। प्राकृतमधिकृत्य वज्रशब्दस्य पर्यायेण व्याख्यानमाह- वजं वेरं ति एगटुं। इयमत्र
४१४८९ (B) भावना-शुक्लपक्षस्य प्रतिपदि चन्द्रविमानस्य पञ्चदशभागीकृत्य एका कला दृश्यते, द्वितीयायां
३८१०-३८१
For Private And Personal