________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम उद्देशकः १६४२ (A)
स्वयङ्ग मनेन सहायप्रदानतो वा सन्ध्याकाले तं निष्काशयन्ति, निष्काश्यान्यत्र विहारयन्ति ।।४३५७ ॥ ४३५८॥
एतदेव भावयतिएवं तू नायम्मी, दंडिगमादीहिं होइ जयणा उ । सयगमण पेसणं वा, खिंसण चउरो अणुग्घाया ॥ ४३५९॥ [जी.भा.४९६]
एवम् उक्तेन प्रकारेण दण्डिकादिभिआते भवति यतना ज्ञातव्या-प्रथमालिकाकरणे च स्वयं सर्वेषां साधूनां गमनं भवति, यदि वा ससहायस्यान्यत्र प्रेषणम्। यस्तु तं । भक्तपरिज्ञाव्याघातवन्तं खिंसयति 'भक्तप्रत्याख्यानप्रतिभग्न एषः' इति तस्य प्रायश्चित्तं चत्वारो ||४३५९-४३६६ मासाः अनुद्धाताः गुरुकाः । यस्तु न ज्ञातः स यदि न निस्तरति तथापि न प्रवचनस्योड्डाहः
मरणादिः ॥ ४३५९॥
१६४२ (A) गतं सपराक्रमं भक्तप्रत्याख्यानम्। अपराक्रममाह
गाथा
बाल
For Private And Personal