SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६४२ (A) स्वयङ्ग मनेन सहायप्रदानतो वा सन्ध्याकाले तं निष्काशयन्ति, निष्काश्यान्यत्र विहारयन्ति ।।४३५७ ॥ ४३५८॥ एतदेव भावयतिएवं तू नायम्मी, दंडिगमादीहिं होइ जयणा उ । सयगमण पेसणं वा, खिंसण चउरो अणुग्घाया ॥ ४३५९॥ [जी.भा.४९६] एवम् उक्तेन प्रकारेण दण्डिकादिभिआते भवति यतना ज्ञातव्या-प्रथमालिकाकरणे च स्वयं सर्वेषां साधूनां गमनं भवति, यदि वा ससहायस्यान्यत्र प्रेषणम्। यस्तु तं । भक्तपरिज्ञाव्याघातवन्तं खिंसयति 'भक्तप्रत्याख्यानप्रतिभग्न एषः' इति तस्य प्रायश्चित्तं चत्वारो ||४३५९-४३६६ मासाः अनुद्धाताः गुरुकाः । यस्तु न ज्ञातः स यदि न निस्तरति तथापि न प्रवचनस्योड्डाहः मरणादिः ॥ ४३५९॥ १६४२ (A) गतं सपराक्रमं भक्तप्रत्याख्यानम्। अपराक्रममाह गाथा बाल For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy