SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १६४२ (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सपरक्कमे जो उगमो, नियमा अपरक्कमम्मि सो चेव । नवरं पुण नाणत्तं खीणे जंघाबले गच्छे ॥ ४३६० ।। दारं २४ । [ जी.भा.४९७] सपराक्रमे भक्तप्रत्याख्याने यो गमोऽभिहितः स एवाऽपराक्रमेऽपि नियमाद्वेदितव्यः, नवरं पुनरिदं नानात्वमपराक्रमं क्षीणे जङ्घाबले भवति स्वगच्छे च । तथाहि - क्षीणे जङ्घाबले वृद्धत्वेन मर्त्तुकामः स्वगच्छे भक्तं प्रत्याचष्टे २४ ॥ ४३६० ॥ सम्प्रति व्याघातिममाह एमेव आणुपुव्वी, रोगाऽऽयंकेहिं नवरि अभिभूतो । बालमरणं पिय सिया, मरेज्ज उ इमेहिं हेऊहिं ॥ ४३६१ ॥ [ जी. भा. ४९९] गाथा | ४३५९-४३६६ बाल एवमेव अनेनैव प्रकारेण आनुपूर्व्या क्रमेण व्याघातिमं प्रतिपत्तव्यम् । नवरं रोगातङ्कैरभिभूतस्सन् तत् प्रतिपद्यते, एतावान् विशेषः । यदि पुनः एभिः वक्ष्यमाणैर्हेतुभिम्रियेत मरणादिः तदा तद् व्याघातिमं बालमरणमपि स्यात् ॥ ४३६१ ॥ | १६४२ (B) तानेव हेतूनाह— For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy