________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम उद्देशकः
१७२० (A
जा जस्स होइ लद्धी, तं तु न हावेइ संतविरियम्मि । एयाणुत्तत्थाणि उ, पायं किंचित्थ वोच्छामि ॥ ४६५९॥
या यस्य भवति लब्धिः स तां सति वीर्ये पराक्रमे न हापयेदिति ख्यापनार्थं त्रयोदश पदान्युपात्तानि। एतानि च 'उक्तार्थानि' सुप्रतीतानि [प्रायः] तथापि किञ्चिदत्र विनेयजनानुग्रहाय वक्ष्यामि ॥ ४६५९॥
पायपरिकम्म पाए, ओसहभेसज्ज देइ अच्छीणं । अद्धाणे उवगेण्हइ, रायडुढे य नित्थारे ॥ ४६६०॥
पाए त्ति [पादयोः] पादपरिकर्म प्रमार्जनादि करोति, यदि वा औषधं पाययन्ति। अच्छि त्ति अक्ष्णो रोगे समुत्पन्ने भैषजं ददाति । अध्वनि प्रतिपन्नान उपगहाति उपधिग्रहणतो विश्रामणाकरणेन वा उपष्टभ्नाति । राजद्विष्टे समुत्पन्ने ततो निस्तारयति ॥ ४६६०॥
सरीरोवहितेणेहिं, सारक्खइ सति बलम्मि संतम्मि । दंडग्गहं व कुणती, गेलने यावि जं जोग्गं ॥ ४६६१॥
गाथा ४६५९-४६६८ वैयावृत्त्यम्
१७२० (A)
For Private And Personal