SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १७२० (A जा जस्स होइ लद्धी, तं तु न हावेइ संतविरियम्मि । एयाणुत्तत्थाणि उ, पायं किंचित्थ वोच्छामि ॥ ४६५९॥ या यस्य भवति लब्धिः स तां सति वीर्ये पराक्रमे न हापयेदिति ख्यापनार्थं त्रयोदश पदान्युपात्तानि। एतानि च 'उक्तार्थानि' सुप्रतीतानि [प्रायः] तथापि किञ्चिदत्र विनेयजनानुग्रहाय वक्ष्यामि ॥ ४६५९॥ पायपरिकम्म पाए, ओसहभेसज्ज देइ अच्छीणं । अद्धाणे उवगेण्हइ, रायडुढे य नित्थारे ॥ ४६६०॥ पाए त्ति [पादयोः] पादपरिकर्म प्रमार्जनादि करोति, यदि वा औषधं पाययन्ति। अच्छि त्ति अक्ष्णो रोगे समुत्पन्ने भैषजं ददाति । अध्वनि प्रतिपन्नान उपगहाति उपधिग्रहणतो विश्रामणाकरणेन वा उपष्टभ्नाति । राजद्विष्टे समुत्पन्ने ततो निस्तारयति ॥ ४६६०॥ सरीरोवहितेणेहिं, सारक्खइ सति बलम्मि संतम्मि । दंडग्गहं व कुणती, गेलने यावि जं जोग्गं ॥ ४६६१॥ गाथा ४६५९-४६६८ वैयावृत्त्यम् १७२० (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy