________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सर्वमपि प्रायश्चित्तं नवमस्य प्रत्याख्यानाभिधस्य पूर्वस्य तृतीये वस्तुनि, तत एव श्री || च नियूढं दृब्धं प्रकल्प: निशीथाध्ययनं, कल्पो व्यवहारश्च ॥ ४१५३॥ व्यवहार
सम्प्रति "किं धरती? किं व वोच्छिन्न''मित्यस्य व्याख्यानार्थं द्वारगाथामाहसूत्रम् दशम
सपयपरूवण अणुसजणा य दस चोद्दस अट्ठ दुप्पसहे । उद्देशकः
अत्थि न दीसइ धणिएण विणा तित्थं च निजवए ॥ ४१५४॥ १५८२ (A)
[जी.भा.२६७]
गाथा
स्वपदं नाम-निजं स्थानम् , तच्च प्रज्ञापकस्य प्रायश्चित्तम्। तथाहि- चारित्रस्य प्रवर्तकः प्रज्ञापक उच्यते, प्रज्ञापनं चातीवाप्रायश्चित्तदानत इति स्वपदं प्रज्ञापकस्य प्रायश्चित्तम्, तस्य प्ररूपणा कर्त्तव्या १। तथा यावत् चतुर्दशपूर्वाणि तावद् दशानामपि प्रायश्चित्तानामनुषञ्जना। ||४१५४-४५५९ अष्टानामन्तिम-विकल्पानां यावद् दुष्प्रसभ आचार्यस्तावदनुषञ्जना। यदप्युच्यते-ददतः कुर्वाणा || प्रायश्चित्त
नि!हणम् वा शोधिं न दृश्यन्ते केचनेति तदप्ययुक्तम्, यत आह- अस्थि त्ति सन्ति तेऽपि केचन, दृश्यन्ते च उपायेन, वहनात्। अत्र च विणे ति दृष्टान्तो धनिकेन वक्तव्यः । तथा तीर्थं १५८२ (A) च चारित्रसहितमनुवर्तते। यदप्युक्तं निर्यापको नास्तीति तदप्ययुक्तम्, यत आह- निजवगे
For Private And Personal