SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५८२ (B) त्ति निर्यापकोऽस्ति। एष द्वारगाथासक्षेपार्थः ॥ ४१५४ ॥ साम्प्रतमेनामेव विवरीषुः ‘सपयपरूवणे' त्यस्य व्याख्यानमाहपण्णवगस्स उ सपयं, पच्छित्तं चोयगस्स तमणिटुं । तं संपयं पि विज्जइ, जहा तहा मे निसामेहि ॥ ४१५५ ।। [जी.भा.२७१] प्रज्ञापकस्य स्वपदं प्रायश्चित्तम्, एतत् प्रागेव भावितम् । तत् चोदकस्याऽनिष्टं नास्तीति आरूढं तच्चायुक्तम्, यतः साम्प्रतमपि तद् विद्यते यथा च तद् विद्यते कथ्यमानं [तत् तथा] निशामय ।।४१५५ ॥ पासायस्स उ नेम्मं लिहावियं चित्तकारगेहिं जहा । लीलविहूणं नवरं, आगारो होइ सो चेव ॥ ४१५६॥ [जी.भा.२७१] चक्रवर्त्तिनो वर्द्धकिरत्नेन प्रासादो निर्मापितः, तमन्ये राजानो दृष्ट्वा आत्मीयान् आत्मीयान् | प्रधानवर्द्धकीनादिशन्ति– 'यथा चक्रवर्तिनः प्रासाद: ईदृशानस्माकं प्रासादान् कुरुत'। ते | ब्रुवते-'देव! स तादृशः प्रासादोऽस्माभिर्न दृष्टस्ततः क्वाप्यालेख्य दर्शयन्तु येन तं दृष्ट्वा | गाथा ४१५४-४५५९ प्रायश्चित्तनिर्वृहणम् |१५८२ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy