________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १५८२ (B)
त्ति निर्यापकोऽस्ति। एष द्वारगाथासक्षेपार्थः ॥ ४१५४ ॥
साम्प्रतमेनामेव विवरीषुः ‘सपयपरूवणे' त्यस्य व्याख्यानमाहपण्णवगस्स उ सपयं, पच्छित्तं चोयगस्स तमणिटुं । तं संपयं पि विज्जइ, जहा तहा मे निसामेहि ॥ ४१५५ ।। [जी.भा.२७१]
प्रज्ञापकस्य स्वपदं प्रायश्चित्तम्, एतत् प्रागेव भावितम् । तत् चोदकस्याऽनिष्टं नास्तीति आरूढं तच्चायुक्तम्, यतः साम्प्रतमपि तद् विद्यते यथा च तद् विद्यते कथ्यमानं [तत् तथा] निशामय ।।४१५५ ॥
पासायस्स उ नेम्मं लिहावियं चित्तकारगेहिं जहा । लीलविहूणं नवरं, आगारो होइ सो चेव ॥ ४१५६॥ [जी.भा.२७१]
चक्रवर्त्तिनो वर्द्धकिरत्नेन प्रासादो निर्मापितः, तमन्ये राजानो दृष्ट्वा आत्मीयान् आत्मीयान् | प्रधानवर्द्धकीनादिशन्ति– 'यथा चक्रवर्तिनः प्रासाद: ईदृशानस्माकं प्रासादान् कुरुत'। ते
| ब्रुवते-'देव! स तादृशः प्रासादोऽस्माभिर्न दृष्टस्ततः क्वाप्यालेख्य दर्शयन्तु येन तं दृष्ट्वा |
गाथा ४१५४-४५५९ प्रायश्चित्तनिर्वृहणम्
|१५८२ (B)
For Private And Personal