SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गण श्री व्यवहार सूत्रम् दशम उद्देशकः १५१६ (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जयणाए सामाणं अणुण्णवित्ता वसंति खेत्तबहिं । वासावासद्वाणं, आसाढे सुद्धदसमीए ॥ ३९०२ ॥ यतनया सारूपिकादिकं सन्तमनुज्ञाप्य क्षेत्रस्य बहिर्वसन्ति । वर्षावासस्थानं पुनराषाढे शुद्धदशम्याम् ॥ ३९०२ ॥ सम्प्रति "जयणाए" इत्यस्य व्याख्यानमाह सारूवियादि जयणा, अन्नेसिं वा वि साहए । बार्ह वा विठिया संता पायोग्गं तत्थ गेण्हए ॥ ३९०३ ॥ सारूपिकादीनामन्येषां वा यत् साधयति कथयति, [ तत्र ] एषा यतना, इयं च प्रागेवोक्ता । अथवा पूर्वगाथाप्रथमार्द्धस्यैवं व्याख्या - सन्तं सारूपिकादिकमनुज्ञाप्य क्षेत्रस्य बहिर्यतनया वसन्ति। तत्र तामेव यतनामाह - बहिर्वाऽपि स्थितास्तत्र वर्षाप्रायोग्यमुपधिं गृह्णन्ति उत्पादयन्ति । तच्चैवम्—सङ्घाटका : सर्वासु दिक्षु प्रत्यासन्नं प्रेष्यन्ते, एकैकश्च सङ्घाट आत्मनः परिपूर्णमुपधिमुत्पादयति, एकस्य च जनस्याधिकस्येति ॥ ३९०३ ॥ एतदेवाह - १. समणाणं- ला. मु. ॥ For Private And Personal गाथा ०० ३९००-३९०७ वर्षाप्रायोग्योप करणम् १५१६ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy