________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार
सूत्रम् दशम
उद्देशकः १५७७ (A)
यस्य भक्त पाने काङ्क्षा, परसमये वा, अथवा सङ्खड्यादौ, तस्य काङ्क्षा 'प्रविनयति' स्फेटयति। सङ्घड्यां सङ्खडीकाङ्क्षामन्यापदेशेनापनयति ॥ ४१३४॥
चतुर्थमात्मप्रणिधानरूपं भेदमाहजो एएसु न वट्टइ, कोहे दोसे तहेव कंखाए। सो होति सुप्पणिहितो, सोहणपणिहाणजुत्तो वा ॥ ४१३५॥ [जी.भा.२४०]
य एतेषु क्रोधे दोषे तथा काक्षायां न वर्तते स भवति सुप्रणिहित: आत्मप्रणिधानवान् | शोभनप्रणिधानवान् वा ॥ ४१३५ ॥ उपसंहारमाह
४१३०-४१३८
आगमछत्तीसेयाणि ठाणाणि भणियाणऽणुपुव्वसो।
व्यवहारिजो कुसलो एएहिं, ववहारी सो समक्खातो ॥ ४१३६॥ [जी.भा.२४१] | स्वरूपम्
एतानि अनन्तरोदितानि स्थानानि षटत्रिंशद् आनुपूर्व्या क्रमेण भणितानि। य एतेषु ४१५७७ (A) कुशलः सः व्यवहारी आगमव्यवहारी समाख्यातः ॥ ४१३६ ॥
गाथा
For Private And Personal