SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५७७ (B)/ पुनरपि यादृशा आगमव्यवहारिणस्तादृशानाहअट्ठहिं अट्ठारसहिं, दसहि य ठाणेहि जे अपारोक्खा। आलोयणदोसेहिं, छहि य अपारोक्खविन्नाणा ॥ ४१३७॥ [जी.भा.२४२] आलोयणागुणेहिं, छहि य ठाणेहि जे अपारोक्खा। पंचहि य नियंठेहि, पंचहि य चरित्तमंतेहिं ॥ ४१३८॥ [जी.भा.२४३] अष्टसु आचारवत्त्वप्रभृतिषु स्थानेषु अष्टादशसु व्रतषट्कप्रमुखेषु दशसु च प्रायश्चित्तस्थानेषु ये अपरोक्षाः प्रत्यक्षज्ञानिनः, तथा दशसु आलोचनादोषेषु षट्सु च व्रतेषु कायेषु वा ये अपरोक्षविज्ञानाः प्रत्यक्षज्ञानिनः, तथा दशस्वालोचनागुणेषु षट्सु च स्थानेषु' अनन्तभागवृद्धादिषु ये 'अपरोक्षाः' साक्षाद् ज्ञानिनस्तथा पञ्चसु निर्ग्रन्थेषु पुलाकादिषु पञ्चसु चारित्रवत्सु सामायिकादिसंयमवत्सु ये प्रत्यक्षज्ञानिनस्ते आगमव्यवहारिणः ॥ ४१३७ ॥ ४१३८ ॥ ४१५७७ (B) एतदेव गाथाद्वयं व्याचिख्यासुराह गाथा ४१३०-४१३८ आगमव्यवहारिस्वरूपम् For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy