________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
www.kobatirth.org
अट्ठाऽऽयारवमादी, वयछक्कादी हवंति अट्ठारस ।
दसविहपायच्छित्ते, आलोयणदोस दसहिं च ॥ ४१३९ ।। [ जी. भा. २४४]
१५७८ (A) आलोयणारिहे । तं जहा
अष्टौ स्थानानि आचारवत्त्वादीनि तानि च प्रागभिहितानि । एतानि चाऽऽलोचनार्हत्व
'अट्ठहिं ठाणेहिं जति संपन्ने भवति तो
निबन्धनानि । तथा चोक्तं स्थानाङ्गे 'आयारव" मित्यादि । अष्टादश स्थानानि व्रतषट्कादीनि भवन्ति । पुनरष्टादश-ग्रहणमेतेषु ये अपराधास्तेषु प्रायश्चित्तविधिपरिज्ञानप्रतिपत्त्यर्थम् । दश स्थानानि दशविधम् " आलोयण पडिक्कमणे" [गा. ४१६० ] इत्यादिरूपं प्रायश्चित्तम् । आलोचनादोषेषु दशसु " आकंपयित्ता" [गा. ] इत्यादिरूपेषु ॥ ४१३९॥
तथा
छहि काहि वहि व, गुणेहि आलोयणाए दसहिं च । [ जी. भा. २४५] छट्ठाणावडिएहिं, छहिं चेव उ जे अपारोक्खा ॥ ४१४० ।। [ जी. भा. २५६]
44
-
Acharya Shri Kailashsagarsuri Gyanmandir
44
For Private And Personal
गाथा
४१३९-४१४५ आगमव्यवहारिस्वरूपम्
१५७८ (A)