________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सीयघरं पिव दाहं, वंजुलरुक्खो व्व जह य उरगविसं। श्री
कुद्धस्स तहा कोहं पविणेती उवसमेति त्ति ॥ ४१३२॥ [जी.भा.२३६] व्यवहारसूत्रम्
शीतगृहमिव जलयन्त्रगृहमिव दाहम्, यथा वा वझुलवृक्ष उरगविषं प्रविनयति, तथा दशम |क्रुद्धस्य क्रोधं प्रविनयति, किमुक्तं भवति ? उपशमयति ॥ ४१३२ ॥ उद्देशकः
दुट्ठो कसाय-विसएहि माण-माया सभावदुट्ठो वा।। १५७६ (B) | तस्स पविणेइ दोसं, नासयते धंसए व त्ति ॥ ४१३३॥ [जी.भा.२३७] |*
कषायैर्विषयैर्यदि वा मान-मायाभ्यामथवा स्वभावेन दुष्टस्तस्य दोषं प्रविनयति। अस्यैवार्थमाह-नाशयति ध्वंसते इति ॥ ४१३३ ॥
तृतीयभेदव्याख्यानार्थमाहकंखा उ भत्त-पाणे, परसमए अहव संखडीमादी। तस्स पविणेइ कंखं, संखडिमन्नावएसेणं ॥ ४१३४॥ [जी.भा.२३८]
गाथा ४१३०-४१३८
आगमव्यवहारिस्वरूपम्
|१५७६ (B)
१. इतोऽग्रे जीतकल्पभाष्ये अधिका गाथा २३९ इत्थं - चरगाइमाइएसु तु अहिंसमक्खोव्व अस्थि जा कंखा। तं हेउ-कारणेहिं विणयउ जह होइ णिकंखे ॥ २३९॥
For Private And Personal