________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः । १५७६ (A)|
सम्प्रति दोषनिर्घातविनयमभिधित्सुः प्रथमतो दोषनिर्घातशब्दार्थमाहदोसा कसायमादी, बंधो अहवा वि अट्ठ पयडीओ। निययं व निच्छियं वा, घातो विणासो य एगट्ठा ॥ ४१३०॥ [जी.भा.२३४] *
दोषाः क्रोधादयः, अथवा बन्धोऽष्टप्रकारः, यदि वा पूर्वबद्धा अष्टौ कर्मप्रकृतयो दोषाः, तेषां नियतं निश्चितं वा घातो विनाश इत्येकार्थं दोषनिर्घातः ॥ ४१३०॥ साम्प्रतमस्य भेदानाह
कुंद्धस्स कोहविणयण१ दुट्ठस्स य दोसविणयणं जं तुर। कंखिय कंखा छेदो ३ आयप्पणिहाण४ चउहेसो ॥ ४१३१॥ [जी.भा.२३५]
कुद्धस्य क्रोधविनयनम्१, दुष्टस्य यद् दोषविनयनम्२, काङ्क्षिते काझाछेदः | ३, तथा आत्मप्रणिधानम् ४ इति। एष दोषनिर्घातश्चतुर्दा ॥ ४१३१ ॥
तत्र प्रथमभेदमाह
गाथा ४१३०-४१३८
आगमव्यवहारिस्वरूपम्
१५७६ (A)
१. रुट्ठस्स - जी. भा.॥
For Private And Personal