SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५७५ (B तस्सत्ती तस्सेव उ, चरित्तधम्मस्स वुड्डिहेतुं तु। वारेयऽणेसणादी, न य गिण्हे सयं हियट्ठाए ॥ ४१२८॥ [जी.भा.२३१] 'तस्सेव हि यट्ठ मब्भुढे ' [गा. ४१२३] इति तस्येति तस्यैव चारित्रधर्मस्य ४) वृद्धिहेतोरनेषणादि वारयति हितार्थमभ्युत्तिष्ठतीति, हितार्थाय न च स्वयमनेषणादि गृह्णाति।। हितार्थायेत्युपलक्षणम्, तेन हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकायाभ्युत्तिष्ठतीति द्रष्टव्यम् ॥ ४१२८॥ ततो हितादिपदानां व्याख्यानमाह जं इह-परलोगे वा हियं सुहं तं खमं मुणेयव्वं। निस्सेयस-मोक्खाय उ, अणुगामऽणुगच्छते जं तु ॥ ४१२९॥ [जी.भा.२३२] यद् यस्मात् कारणात् तदभ्युत्थानमिहलोके परलोके वा हितं तेन हितमित्युच्यते। सुखम्, परलोके सुखकरणात्। क्षमम् ऐहिक-पारत्रिकप्रयोजनक्षमत्वात् । निःश्रेयसं कल्याणकारित्वात्। अनुगामि यद् मोक्षाय अनुगच्छति ॥ ४१२९ ॥ गाथा ४१२३-४१२९ | विक्षेपणाविनयादिः |१५७५ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy