________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम उद्देश :
१६५० (B)
www.kobatirth.org
द्वे अक्षिणी द्वौ कर्णौ द्वौ नासापुटौ द्वे जिह्वा-स्पर्शे नवमं मनः, एतानि नव अङ्गानि यावदद्यापि यौवनं न भवति तावत् सुप्तानि भवन्ति, न खलु तदानीमेतेषामतीवाभिष्वङ्गः सुखे भवति ततः सुप्तानीति व्यपदिश्यन्ते, यौवने तु प्राप्तकालस्य गुणेन प्रतिबुद्धानि जायन्ते । नवाङ्गानि सुप्तानि प्रतिबोधितानि यया सा तथा तया । तथा अष्टादशदेशी भाषास्तासु मध्ये यस्य यत्र कामरतिविशेषस्तत्र कुशलया । तथा द्वासप्ततिकलापण्डितया । चतुःषष्ट्या महिलागुणैरुपेतया ॥ ४३९१ ॥
Acharya Shri Kailashṣagarsuri Gyanmandir
नवाङ्गादिव्याख्यानं तावदाह
दो सुत्त- नेत्तमादी, नवंगसुत्ता हवंति एए उ ।
देसीभासऽट्ठारस, रतीविसेसे उइगुवीसं ॥ ४३९२ ॥ [तुला-नि.भा.३९६०]
कोसल्लमक्कवीसइविहं तु एमाइएहिं तु गुणेहिं ।
जुत्ता रूव- जोव्वण - विलास - लावन्नकलियाए ॥ ४३९३ ॥
For Private And Personal
[ जी. भा. ५४९-५०]
गाथा
| ४३९८-४४०४ उपसर्गसहने दृष्टान्ताः
१६५० (B)