SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६५४ (B) www.kobatirth.org तदेवाह बावीसमाणुपुव्वी, तिरिक्खमणुया व भंसणत्थाए । विसयाऽणुकंपरक्खण, करेज देवा व मणुया वा ॥ ४४०७ ॥ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [ जी. भा. ५३९, नि. भा. ३९७४] द्वाविंशतिं परीषहान् आनुपूर्व्या पूर्वानुपूर्व्या पश्चानुपूर्व्या अनानुपूर्व्या वा तिर्यञ्च मानुष्या वा चारित्रभ्रंशनार्थमुदीरयन्ति । तथा देवा मनुष्या वा विषयाणाम् इन्द्रियविषयाणां प्रत्यनीकतया अनिष्टानाम्, अनुकम्पया इष्टानामुदीरणम्, अनुकम्पया रक्षणं च कुर्युः, तत्रारक्तद्विष्टस्सन् सम्यक् सहेत ॥४४०७ ॥ - पुनरपि दृष्टान्तान्तरमाह जह सा बत्तीस घडा वोसट्ट - निसट्टचत्तदेहा उ । धीरा धातेण उ दीविएण दियलम्मि ओलइया ॥ ४४०८ ॥ [जी.भा.५३८, नि.भा.३९७४] गाथा | ४४०५-४४११ श्रुतव्यवहार स्वरूपम् १६५४ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy