________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६५४ (B)
www.kobatirth.org
तदेवाह
बावीसमाणुपुव्वी, तिरिक्खमणुया व भंसणत्थाए । विसयाऽणुकंपरक्खण, करेज देवा व मणुया वा ॥ ४४०७ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
[ जी. भा. ५३९, नि. भा. ३९७४]
द्वाविंशतिं परीषहान् आनुपूर्व्या पूर्वानुपूर्व्या पश्चानुपूर्व्या अनानुपूर्व्या वा तिर्यञ्च मानुष्या वा चारित्रभ्रंशनार्थमुदीरयन्ति । तथा देवा मनुष्या वा विषयाणाम् इन्द्रियविषयाणां प्रत्यनीकतया अनिष्टानाम्, अनुकम्पया इष्टानामुदीरणम्, अनुकम्पया रक्षणं च कुर्युः, तत्रारक्तद्विष्टस्सन् सम्यक् सहेत ॥४४०७ ॥ -
पुनरपि दृष्टान्तान्तरमाह
जह सा बत्तीस घडा वोसट्ट - निसट्टचत्तदेहा उ ।
धीरा धातेण उ दीविएण दियलम्मि ओलइया ॥ ४४०८ ॥
[जी.भा.५३८, नि.भा.३९७४]
गाथा
| ४४०५-४४११ श्रुतव्यवहार
स्वरूपम्
१६५४ (B)