SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६०४ (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir किं पुण तं चउरंगं, जं नट्टं दुल्लभं पुणो होति ? | माणुस्सं१ धम्मसुतीर, सद्वा३ तव - संजमे विरियं ४ ॥ ४२३३ ॥ [ जी.भा.३५८] किं पुनस्तच्चतुरङ्गं यन्नष्टं सत् पुनर्दुर्लभं भवति ? सूरिराह- मानुष्यं मानुषत्वं धर्मश्रुतिः धर्मश्रवणं श्रद्धा तपसि संयमे च वीर्यमिति ॥ ४२३३ ॥ किह नासेति अगीतो ?, पढम- बितिएहि अद्दितो सो उ । ओहासे कालियाए, तो निद्धम्मो त्ति छड्डेज्जा ॥ ४२३४ ॥ [ जी.भा.३५९] कथं केन प्रकारेण सोऽगीतार्थस्तस्य चतुरङ्गं नाशयति ? सूरिराह प्रथम द्वितीयाभ्यां क्षुत्पिपासालक्षणाभ्यां परिषहाभ्याम्, अर्दितः पीडितः स भक्तप्रत्याख्याता कदाचित् कालिकायां रात्रौ भक्तं पानं च अवभाषेत याचेत, ततः सोऽगीतार्थो न कल्पते इति कृत्वा न दद्यात्, चिन्तयति च भक्तं प्रत्याख्याय पुनर्याचते भक्तम्, तत्रापि रात्रौ तत एष निर्द्धर्मा असंयतीभूत इति कृत्वा तं त्यजेत् त्यक्त्वा गच्छेत् ॥ ४२३४॥ For Private And Personal गाथा | ४२३३-४२४० अगीतार्थपार्श्वे अनशननिषेधः १६०४ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy