________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम उद्देशकः
१६०४ (A)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
किं पुण तं चउरंगं, जं नट्टं दुल्लभं पुणो होति ? |
माणुस्सं१ धम्मसुतीर, सद्वा३ तव - संजमे विरियं ४ ॥ ४२३३ ॥ [ जी.भा.३५८]
किं पुनस्तच्चतुरङ्गं यन्नष्टं सत् पुनर्दुर्लभं भवति ? सूरिराह- मानुष्यं मानुषत्वं धर्मश्रुतिः धर्मश्रवणं श्रद्धा तपसि संयमे च वीर्यमिति ॥ ४२३३ ॥
किह नासेति अगीतो ?, पढम- बितिएहि अद्दितो सो उ ।
ओहासे कालियाए, तो निद्धम्मो त्ति छड्डेज्जा ॥ ४२३४ ॥ [ जी.भा.३५९]
कथं केन प्रकारेण सोऽगीतार्थस्तस्य चतुरङ्गं नाशयति ? सूरिराह प्रथम द्वितीयाभ्यां क्षुत्पिपासालक्षणाभ्यां परिषहाभ्याम्, अर्दितः पीडितः स भक्तप्रत्याख्याता कदाचित् कालिकायां रात्रौ भक्तं पानं च अवभाषेत याचेत, ततः सोऽगीतार्थो न कल्पते इति कृत्वा न दद्यात्, चिन्तयति च भक्तं प्रत्याख्याय पुनर्याचते भक्तम्, तत्रापि रात्रौ तत एष निर्द्धर्मा असंयतीभूत इति कृत्वा तं त्यजेत् त्यक्त्वा गच्छेत् ॥ ४२३४॥
For Private And Personal
गाथा
| ४२३३-४२४०
अगीतार्थपार्श्वे अनशननिषेधः
१६०४ (A)