SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६०३ (B) समीपे भक्तपरिज्ञां भक्तप्रत्याख्यानं करोति तस्य प्रायश्चित्तं चत्वारो गुरुकाः। किं कारणम्? उच्यते- येन कारणेन 'इमे' वक्ष्यमाणा दोषास्तेन कारणेन ॥ ४२३१॥ तत्र तानेव दोषानाहनासेती अग्गीतो, चउरंगं सव्वलोयसारंगं । नट्ठम्मि य चउरंगे, न हु सुलहं होति चउरंगं ॥ ४२३२॥ [जी.भा.३५७, नि.भा.३८२६] अगीतः अगीतार्थो निर्यापकस्तस्य कृतभक्तप्रत्याख्यानस्य चतुरङ्गं चतुर्णामङ्गानां समाहार श्चतुरङ्गं वक्ष्यमाणम्। कथम्भूतम् ? इत्याह-सर्वलोकसाराङ्ग अङ्गं वरं प्रधानमित्यनर्थान्तरम् , सर्वेषामपि-त्रयाणामपि लोकानां यानि अङ्गानि तेषां सारम्अतिविशिष्टमङ्गं प्रधानं सर्वलोकसाराङ्गम् [ नाशयति ] | नष्टे च चतुरङ्गे न पुनः सुलभं सुप्रापं भवति चतुरङ्गम्, किन्तु चुल्लकादिदृष्टान्तैरतिशयेन दुष्प्रापम्, ततोऽगीतार्थसमीपे भक्तं न प्रत्याख्येयम् ॥ ४२३२॥ गाथा ४२२७-४२३२ संलेखना |१६०३ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy