________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः १६०३ (B)
समीपे भक्तपरिज्ञां भक्तप्रत्याख्यानं करोति तस्य प्रायश्चित्तं चत्वारो गुरुकाः। किं कारणम्? उच्यते- येन कारणेन 'इमे' वक्ष्यमाणा दोषास्तेन कारणेन ॥ ४२३१॥
तत्र तानेव दोषानाहनासेती अग्गीतो, चउरंगं सव्वलोयसारंगं । नट्ठम्मि य चउरंगे, न हु सुलहं होति चउरंगं ॥ ४२३२॥
[जी.भा.३५७, नि.भा.३८२६] अगीतः अगीतार्थो निर्यापकस्तस्य कृतभक्तप्रत्याख्यानस्य चतुरङ्गं चतुर्णामङ्गानां समाहार श्चतुरङ्गं वक्ष्यमाणम्। कथम्भूतम् ? इत्याह-सर्वलोकसाराङ्ग अङ्गं वरं प्रधानमित्यनर्थान्तरम् , सर्वेषामपि-त्रयाणामपि लोकानां यानि अङ्गानि तेषां सारम्अतिविशिष्टमङ्गं प्रधानं सर्वलोकसाराङ्गम् [ नाशयति ] | नष्टे च चतुरङ्गे न पुनः सुलभं सुप्रापं भवति चतुरङ्गम्, किन्तु चुल्लकादिदृष्टान्तैरतिशयेन दुष्प्रापम्, ततोऽगीतार्थसमीपे भक्तं न प्रत्याख्येयम् ॥ ४२३२॥
गाथा ४२२७-४२३२ संलेखना
|१६०३ (B)
For Private And Personal