SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६०३ (A) एवं प्रागुक्तेन प्रकारेण द्वादशभिर्मासैः परिभावनीया। जघन्या षण्मासा द्वादशभिः पक्षैः, वर्षस्थाने मासान् पक्षांश्च स्थापयित्वा तपोविधिः प्रागिव निरवशेष उभयत्रापि भावनीय इति भावः ॥ ४२२९॥ एत्तो एगतरेणं, संलेहेणं खवेत्तु अप्पाणं। कुज्जा भत्तपरिणं, इंगिणि पातोवगमणं वा ॥ ४२३०॥ दारं ४॥ [जी.भा.३५५] एतेषामुत्कृष्ट-मध्यम-जघन्यानां संलेखनानामेकतरेण संलेखेनाऽऽत्मानं क्षपयित्वा कुर्यात् भक्तपरिज्ञामिङ्गिनीमरणं पादपोपगमनं वा ॥ ॥ गतं संलेखनाद्वारम् ॥ ४२३०॥ | अधुना 'अगीतद्वार'माहअग्गीयसगासम्मी, भत्तपरिण्णं तु जो करेजाहि । चउगुरुगा तस्स भवे, किं कारण? जेणिमे दोसा॥ ४२३१॥ [जी.भा.३५६] अगीतार्थस्य समीपे भक्तं न प्रत्याख्यातव्यम् । यस्तु 'अगीतस्य' अगीतार्थस्य 'सकाशे' गाथा |४२२७-४२३२ संलेखना |१६०३ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy