________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सूत्रम्
1
/
अंतो वा बाहिं वा, दिया व रातो व सो विवित्तो उ । श्री
अट्टदुहट्टवसट्टो, पडिगमणादीणि कुजाहि॥ ४२३५॥ [जी.भा.३६०] व्यवहार
अन्त: उपाश्रयस्य यदि वा बहिः उपाश्रयाद् दिवा वा रात्रौ वा तेनागीतार्थेन विविक्तः दशम परित्यक्तः सन् आर्त्तदुःखार्त्तवशातः स प्रतिगमनादीनि प्रतिगमनं नाम-प्रतिभञ्जनं उद्देशकः || व्रतमोक्षण-मित्यर्थः, आदिशब्दाद् मृत्वा कुगतिविनिपातान् वा कुर्यात् ॥ ४२३५ ॥ १६०४ (B)| तत्र कुगतिविनिपातानेवाह
मरिउणऽट्टज्झाणो, गच्छे तिरिएसु वणयरेसुं वा। संभरिऊण य रुट्ठो, पडिणीयत्तं करेजाहि ॥ ४२३६॥ [जी.भा.३६१] स आर्तध्यानो मृत्वा तिर्यक्षु वा तिर्यग्योनिषु गच्छेत्, यदि वा वनचरेषु वाणमन्तरेषु ||
४२३३-४२४० मध्ये समुत्पद्य तत्र च जातिं स्मृत्वा 'त्यक्तोऽहं तस्यामवस्थायामिति' रुष्टस्सन् बहुविधं अगीतार्थपार्श्वे प्रत्यनीकत्वं कुर्यात् ॥ ४२३६॥
अनशननिषेधः अहवा वि सव्वरीए, मोयं दिजाहि जायमाणस्स।
|१६०४ (B) सो दंडियादि होज्जा, रुट्ठो साहे निवादीणं ॥ ४२३७॥
XX.
गाथा
For Private And Personal