SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सूत्रम् 1 / अंतो वा बाहिं वा, दिया व रातो व सो विवित्तो उ । श्री अट्टदुहट्टवसट्टो, पडिगमणादीणि कुजाहि॥ ४२३५॥ [जी.भा.३६०] व्यवहार अन्त: उपाश्रयस्य यदि वा बहिः उपाश्रयाद् दिवा वा रात्रौ वा तेनागीतार्थेन विविक्तः दशम परित्यक्तः सन् आर्त्तदुःखार्त्तवशातः स प्रतिगमनादीनि प्रतिगमनं नाम-प्रतिभञ्जनं उद्देशकः || व्रतमोक्षण-मित्यर्थः, आदिशब्दाद् मृत्वा कुगतिविनिपातान् वा कुर्यात् ॥ ४२३५ ॥ १६०४ (B)| तत्र कुगतिविनिपातानेवाह मरिउणऽट्टज्झाणो, गच्छे तिरिएसु वणयरेसुं वा। संभरिऊण य रुट्ठो, पडिणीयत्तं करेजाहि ॥ ४२३६॥ [जी.भा.३६१] स आर्तध्यानो मृत्वा तिर्यक्षु वा तिर्यग्योनिषु गच्छेत्, यदि वा वनचरेषु वाणमन्तरेषु || ४२३३-४२४० मध्ये समुत्पद्य तत्र च जातिं स्मृत्वा 'त्यक्तोऽहं तस्यामवस्थायामिति' रुष्टस्सन् बहुविधं अगीतार्थपार्श्वे प्रत्यनीकत्वं कुर्यात् ॥ ४२३६॥ अनशननिषेधः अहवा वि सव्वरीए, मोयं दिजाहि जायमाणस्स। |१६०४ (B) सो दंडियादि होज्जा, रुट्ठो साहे निवादीणं ॥ ४२३७॥ XX. गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy