________________
Shri Mahavir Jain Arad
Kendra
www.kobatirth.org
Acharya Shri K
asagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः १६५५ (B)
܂
यः पादपोपगमनस्येङ्गिनीमरणस्य च करणे असमर्थः स भक्तप्रत्याख्यानं करोति । ततोऽपि यः समर्थतरः पादपोपगमनं च कर्तुमसमर्थः स इङ्गिनीमरणम् ततोऽपि समर्थतर: पादपोपगमम्। एतानि च मरणानि कुर्वन्तो यथा यथोपरितनमरणकारिणस्तथा तथा महानिर्जरतराः ॥ ४४०९॥
मूलोपसंहारमाहएसाऽऽगमववहारो जहोवदेसं जहक्कम कहिओ । एत्तो सुयववहारं, सुण वच्छ जहाणुपुव्वीए ॥ ४४१०॥ [जी.भा.५५९] |
एषः अनन्तरोदित आगमव्यवहारो यथोपदेशं यथाक्रमं कथितः। अत उज़ यथानुपूर्व्या परिपाट्या कथ्यमानं श्रुतव्यवहारं वत्स शृणु ॥ ४४१० ॥
तमेव कथयतिनिजूढं चोद्दसपुव्विएण जं भद्दबाहुणा सुत्तं । पंचविहो ववहारो, दुवालसंगस्स नवणीतं ॥ ४४११॥
[जी.भा.५६०] |
गाथा
४४०५-४४११ श्रुतव्यवहारस्वरूपम्
|१६५५ (B)
For Private And Personal