________________
Shri Mahavir Jain Aradhana Kendra
श्री.
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६५६ (A)
www.kobatirth.org
यद् भद्रबाहुस्वामिना चतुर्दशपूर्विणा चतुर्दशपूर्वधरेण पञ्चविधो व्यवहारः पञ्चविधव्यवहारात्मकं निर्यूढं द्वादशाङ्गस्य नवनीतमिव नवनीतं मथितस्य नवनीतमिव द्वादशाङ्गस्य सारमित्यर्थः। एतेन द्वादशाङ्गान्निर्यूढमावेदितं तत् सूत्रं श्रुतमुच्यते तेन व्यवहारः ॥४४११ ॥
जो यहिज्ज बहुं सुत्तत्थं च निउणं न याणेइ ।
कप्पे ववहारम्मिय, न सो पमाणं सुयहराणं ॥ ४४१२ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
जो सुयमहिज्ज बहु, सुत्तत्थं च निउणं वियाणेति ।
कप्पे ववहारम्मिय, सो उ पमाणं सुयहराणं ॥ ४४१३ ॥ [ जी. भा. ५६१-५६२]
यः कल्पे व्यवहारे च सूत्रं बहु अधीते, सूत्रार्थं च निपुणं न जानाति स व्यवहारविषये न प्रमाणं श्रुतधराणाम् ॥४४१२ ॥
यस्तु कल्पे व्यवहारे च सूत्रं बहु अधीते सूत्रार्थं च निपुणं विजानाति स प्रमाणं व्यवहारे श्रुतधराणाम् ॥४४१३॥
For Private And Personal
सूत्र ४६ गाथा ४४१२-४४२१
श्रुतव्य
वहाराऽऽज्ञा
व्यवहारौ
१६५६ (A)