SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहारसूत्रम् दशम उद्देशकः १५९४ (B)| द्विविधा निर्यापकाः, तद्यथा- आत्मनः१ परस्य च ॥ ४२०० ।। उभयानप्याहपातोवगमे इंगिणि, दुविहा खलु होंति आयनिजवगा । निजवणा उ परेण उ, भत्तपरिन्नाए बोधव्वा ॥ ४२०१॥ [जी.भा.३२१] आत्मनिर्यापकाः खलु द्विविधा भवन्ति । तद्यथा पादपोपगमे१ इङ्गिनीमरणे२ च । परेण पुनर्निर्यापना भक्तपरिज्ञायां बोद्धव्या ॥ ४२०१ ।। पाओवगमं इंगिणि, दोण्णि वि चिटुंतु ताव मरणाई । भत्तपरिणाए विहिं, वोच्छामि अहाणुपुव्वीए ॥ ४२०२॥ [जी.भा.३२२] गाथा ४४१९९-४२०६ पादपस्येवोपगमो यस्य तत् पादपोपगमम्, इङ्गिनीमरणं च, द्वे अपि तावद् मरणे | निर्यापकादिः तिष्ठताम्, पश्चाद् वक्ष्यमाणत्वात्। सम्प्रति भक्तपरिज्ञाया विधिमानुपूर्व्या वक्ष्यामि ॥ ४२०२॥ ४१५९४ (B) प्रतिज्ञातमेव निर्वाहयति For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy