SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५९४ (A) तं नो वच्चति तित्थं, सण-नाणेहि एवं सिद्धं तु । निजवगा वोच्छिन्ना, जं पि य भणियं तु न तहा॥ ४१९९ ॥ [जी.भा.३१८-९] पूर्वं साधूनां सर्वज्ञैश्चारित्रस्य प्रतिपत्तये रक्षणाय च षट् काया महाव्रतानि समितयश्च प्ररूपिताः। सैव च प्रज्ञापना सम्यगाराध्यतया सम्प्रतिकालेऽपि साधूनामस्ति । तत उपपन्नं सम्प्रत्यपि चारित्रमस्ति। एवं च सिद्धं न तीर्थं ज्ञान-दर्शनाभ्यां व्रजति, किन्तु ज्ञान-दर्शनचारित्रैरिति। यदप्युक्तम्- निर्यापका व्यवच्छिन्ना इति तदपि न तथा ॥ ४१९८ ॥ ४१९९॥ कथम्? इति चेद् , अत आह- - गाथा सुण जह निजवगऽत्थी, दीसंति जहा य निजविजंता । ४४१९९-४२०६ | निर्यापकादिः इह दुविहा निजवगा, अत्ताणे१ परे२ य बोधव्वा॥ ४२००॥ [जी.भा.३२०] | ४१५९४ (A) शृणु-यथा निर्यापकार्थिनो दृश्यन्ते, यथा च तैर्निर्यापकैनिर्याप्यमाणाः। इह For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy