________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५९४ (A)
तं नो वच्चति तित्थं, सण-नाणेहि एवं सिद्धं तु । निजवगा वोच्छिन्ना, जं पि य भणियं तु न तहा॥ ४१९९ ॥
[जी.भा.३१८-९] पूर्वं साधूनां सर्वज्ञैश्चारित्रस्य प्रतिपत्तये रक्षणाय च षट् काया महाव्रतानि समितयश्च प्ररूपिताः। सैव च प्रज्ञापना सम्यगाराध्यतया सम्प्रतिकालेऽपि साधूनामस्ति । तत उपपन्नं सम्प्रत्यपि चारित्रमस्ति। एवं च सिद्धं न तीर्थं ज्ञान-दर्शनाभ्यां व्रजति, किन्तु ज्ञान-दर्शनचारित्रैरिति। यदप्युक्तम्- निर्यापका व्यवच्छिन्ना इति तदपि न तथा ॥ ४१९८ ॥ ४१९९॥ कथम्? इति चेद् , अत आह- -
गाथा सुण जह निजवगऽत्थी, दीसंति जहा य निजविजंता ।
४४१९९-४२०६
| निर्यापकादिः इह दुविहा निजवगा, अत्ताणे१ परे२ य बोधव्वा॥ ४२००॥
[जी.भा.३२०] |
४१५९४ (A) शृणु-यथा निर्यापकार्थिनो दृश्यन्ते, यथा च तैर्निर्यापकैनिर्याप्यमाणाः। इह
For Private And Personal