SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५९३ (B)/ न विणा तित्थं नियंठेहिं, नियंठा वा [न] अतिथिगा । छक्कायसंजमो जाव ताव अणुसज्जणा दोण्हं ॥ ४१९७॥ [जी.भा.३१७] निर्ग्रन्थैर्विना तीर्थं न भवति, नापि ते निर्ग्रन्था अतीर्थिकाः तीर्थरहिता भवन्ति, परस्परव्यवस्थिततया एकस्यापरस्य [च] भावात् । निर्ग्रन्थग्रहणं संयतानामुपलक्षणम्, तत एतदपि द्रष्टव्यम्- संयतैर्विना न तीर्थम्, नापि तीर्थमन्तरेण संयताः । निर्ग्रन्थाः संयताश्च प्रथमसंहननचतुर्दशपूर्वधर-व्यवच्छेदेऽपि विद्यन्ते, यतो यावत् षट्कायसंयमस्तावद् द्वयानामपि अनुषञ्जना अनुवर्त्तना समस्ति । षट्कायसंयमश्च प्रत्यक्षतोऽद्याप्युपलभ्यते, ततः सन्ति निर्ग्रन्थाः, सन्ति संयता इति प्रतिपत्तव्यम्। तत्सत्त्वप्रतिपत्तौ च तीर्थं सचारित्रमित्यपि प्रत्येतव्यम्। चारित्रे च सति प्रायश्चित्तमिति ॥ ४१९७ ॥ अन्यच्चसव्वन्नूहि परूविय, छक्काय महव्वया य समितीतो । सच्चेव य पन्नवणा, संपतिकाले वि साहूणं ॥ ४१९८ ।। गाथा ४१९१-४१९८ ज्ञान दर्शन| चारित्रैतीर्थम् |१५९३ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy