SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६९३ (B) सम्प्रति चतुर्णामपि भङ्गानां विषयविभागमाहसातिसयं इयरं वा, अन्नगणच्चे न देयमज्झयणं । इइ गण संठितियातो, करेंति सच्छंदतो केई ॥ ४५६३॥ पत्ते दितो पढमो १, बितितो भंगो न कस्सइ वि दिंते । जो पुण अपत्तदायी, तइओ भंगो उ तं पप्प ३ ॥ ४५६४॥ सयमेव दिसाबंधं, काऊण पडिच्छगस्स जो देति । उभयमवलंबमाणं, कामं तु तमं पि पुजामो ४ ॥ ४५६५॥ सूत्र १० सातिशयं देवेन्द्रौपपातिकादि इतरद्वा महाकल्पश्रुतमन्यद्वाऽध्ययनमन्यगणसत्कस्य न |share गाथा दातव्यमिति एवंप्रकारा गणसंस्थिती: स्वच्छन्दं तीर्थकरानुपदेशेन कुर्वन्ति। तत्रैवं गणसंस्थितौ | | गणमर्यादा कृतायां योऽन्यगणसत्केऽपि पात्रे महाकल्पश्रुतादिकमध्ययनं ददाति तेन गणसंस्थितिस्त्यक्ता, |१६९३ (B) १सठितीए उ क. ला.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy