________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशकः १६९३ (B)
सम्प्रति चतुर्णामपि भङ्गानां विषयविभागमाहसातिसयं इयरं वा, अन्नगणच्चे न देयमज्झयणं । इइ गण संठितियातो, करेंति सच्छंदतो केई ॥ ४५६३॥ पत्ते दितो पढमो १, बितितो भंगो न कस्सइ वि दिंते । जो पुण अपत्तदायी, तइओ भंगो उ तं पप्प ३ ॥ ४५६४॥ सयमेव दिसाबंधं, काऊण पडिच्छगस्स जो देति । उभयमवलंबमाणं, कामं तु तमं पि पुजामो ४ ॥ ४५६५॥
सूत्र १० सातिशयं देवेन्द्रौपपातिकादि इतरद्वा महाकल्पश्रुतमन्यद्वाऽध्ययनमन्यगणसत्कस्य न |share
गाथा दातव्यमिति एवंप्रकारा गणसंस्थिती: स्वच्छन्दं तीर्थकरानुपदेशेन कुर्वन्ति। तत्रैवं गणसंस्थितौ | | गणमर्यादा कृतायां योऽन्यगणसत्केऽपि पात्रे महाकल्पश्रुतादिकमध्ययनं ददाति तेन गणसंस्थितिस्त्यक्ता,
|१६९३ (B) १सठितीए उ क. ला.॥
For Private And Personal