SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६९४ (A)|M न धर्मः, तीर्थकरोपदेशेन वर्तमानत्वात् । एष हि भगवतां तीर्थकृतां उपदेश:- सर्वस्यापि पात्रस्याविशेषेण दातव्यम्:१। यस्तु गणसंस्थितौ कृतायां न कस्यापि परगणसत्कस्य ददाति | स द्वितीयः २। परगणसत्कस्य अपात्रस्य ददाति तं प्राप्य तृतीयो भङ्ग तेन गणसंस्थितेस्तीर्थकराज्ञाखण्डनतो धर्मस्य च त्यक्तत्वात् ३ ॥ ४५६२॥ ४५६४॥ यस्त्वन्यथा व्यवच्छेदं पश्यन् 'मेधावी प्रवचनोपग्रहकरो भविष्यति' इत्यादिगुणसमन्वितं । प्रातीच्छिकमुपलभ्य तस्य स्वयमेव निजं दिग्बन्धं कृत्वा सातिशयमन्यद्वाऽध्ययनं ददाति | तमपि, आस्तां प्रथमभङ्गवर्त्तिनमित्यपिशब्दार्थः, उभयं गणसंस्थितिं धर्मं चाऽवलम्बमानं पूजयामः । एष चतुर्थः पुरुषः ४ ॥ ४५६५॥ सूत्र ११-१२ सूत्रम्- चत्तारि पुरिसजाया पन्नत्ता । तं जहा-पियधम्मे नामं एगे नो दढधम्मे१ | गाथा दढधम्मे नाम एगे नो पियधम्मे २ एगे पियधम्मे वि दढधम्मे वि ३ एगे नो पियधम्मे नो ||५६५-४५७३ प्रियधर्मदढधम्मे ४॥११॥ दृढधर्मअस्य सम्बन्धमाह स्वरूपम् धम्मो य न जहियव्वो, गणसंठितिमित्थ नो पसंसामो । |१६९४ (A) जस्स पियो सो धम्मो, सो न जहति तस्सिमो जोगो ॥ ४५६६॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy