SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री | व्यवहार-13 सूत्रम् दशम उद्देशकः १६९४ (B) NA अनन्तरसूत्रे इदमुक्तम्- 'गणसंठितं नामेगे जहति नो धम्म'। तत्र यस्य प्रियो धर्म स एवं चिन्तयति-'धर्मो न त्यक्तव्यः, गणसंस्थितिमत्र न प्रशंसामः' एवं चिन्तयित्वा धर्म स न जहाति। एषः 'तस्य' प्रियधर्मसूत्रस्य 'योगः' सम्बन्धः ॥ ४५६६ ॥ सम्प्रति प्रियधर्मादिव्याख्यानार्थमाह वेयावच्चेण मुणी, उवचिट्ठइ संगहेण पियधम्मो । उवचिट्ठइ दढधम्मो, सव्वेसिं निरइयारो य ॥ ४५६७॥ प्रियधर्मो मुनिर्यावद् द्रव्यत आहारादिना, भावतो वाचनादिना येन सगृह्यते तावद् वैयावृत्येन तस्योपतिष्ठते, नान्यदा अन्यस्य वा । दृढधर्मः सर्वेषामविशेषेण वैयावृत्येनोपतिष्ठते सर्वत्र च निरतिचारः ॥ ४५६७ ॥ सम्प्रति भङ्गयोजनामाहदसविहवेयावच्चे, अन्नयरे खिप्पमुज्जमं कुणति । अच्चंतमणिव्वाही, धिइ-विरियकिसे पढमभंगो १ ॥ ४५६८॥ सूत्र ११-१२ गाथा ४५६५-४५७३ प्रियधर्मदृढधर्म स्वरूपम् |१६९४ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy