________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री | व्यवहार-13 सूत्रम् दशम उद्देशकः १६९४ (B)
NA
अनन्तरसूत्रे इदमुक्तम्- 'गणसंठितं नामेगे जहति नो धम्म'। तत्र यस्य प्रियो धर्म स एवं चिन्तयति-'धर्मो न त्यक्तव्यः, गणसंस्थितिमत्र न प्रशंसामः' एवं चिन्तयित्वा धर्म स न जहाति। एषः 'तस्य' प्रियधर्मसूत्रस्य 'योगः' सम्बन्धः ॥ ४५६६ ॥ सम्प्रति प्रियधर्मादिव्याख्यानार्थमाह
वेयावच्चेण मुणी, उवचिट्ठइ संगहेण पियधम्मो । उवचिट्ठइ दढधम्मो, सव्वेसिं निरइयारो य ॥ ४५६७॥ प्रियधर्मो मुनिर्यावद् द्रव्यत आहारादिना, भावतो वाचनादिना येन सगृह्यते तावद् वैयावृत्येन तस्योपतिष्ठते, नान्यदा अन्यस्य वा । दृढधर्मः सर्वेषामविशेषेण वैयावृत्येनोपतिष्ठते सर्वत्र च निरतिचारः ॥ ४५६७ ॥
सम्प्रति भङ्गयोजनामाहदसविहवेयावच्चे, अन्नयरे खिप्पमुज्जमं कुणति । अच्चंतमणिव्वाही, धिइ-विरियकिसे पढमभंगो १ ॥ ४५६८॥
सूत्र ११-१२
गाथा ४५६५-४५७३ प्रियधर्मदृढधर्म
स्वरूपम्
|१६९४ (B)
For Private And Personal