________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार-1
सूत्रम् दशम उद्देशकः
१६९५ (A)
यो दशविधस्य वैयावृत्यस्य वक्ष्यमाणस्यान्यतरस्मिन् वैयावृत्त्ये प्रियधर्मतया क्षिप्रमुद्यमं करोति, केवलमदृढधर्मतया अत्यन्तमनिर्वाही तस्मिन् धृति-वीर्यकृशे प्रथमभङ्गः १ ॥ ४५६८॥
दुक्खेण व गाहिजइ, बितितो गहियं तु नेइ जा तीरं २ । उभयतो कल्लाणो, तइओ३ चरिमो अ पडिकुट्ठो ४ ॥ ४५६९॥ द्वितीयस्तु नो प्रियधर्मत्वाद् दुःखेन महता कष्टेन प्रथमतो वैयावृत्त्यं ग्राह्यते, गृहीतं तु | यावत् प्रतिज्ञायास्तीरं तावन्नयति २। उभयतः कल्याणस्तृतीयः ३। चरमः न प्रियधर्मा नापि दृढधर्म इत्येवंरूपो गच्छे प्रतिक्रुष्टः निराकृतः ॥ ४५६९ ।।
सूत्रम्- चत्तारि आयरिया पन्नत्ता । तं जहा-पव्वावणायरिए नामं एगे | नोवट्ठावणायरिए १ उवट्ठावणायरिए नामं एगे नो पव्वावणायरिए २ एगे पव्वावणायरिए | वि उवट्ठावणायरिए वि३, एगे नो पव्वावणायरिए नो उवट्ठावणायरिए ॥ १२॥
अस्य सम्बन्धमाह
| सूत्र ११-१२
गाथा ४५६५-४५७३ प्रियधर्मदृढधर्मस्वरूपम्
N
|१६९५ (A)
For Private And Personal