SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६९५ (B) www.kobatirth.org अदढा - पियधम्माणं, तव्विवरीए करेंति आयरिए । सि विहाणम्मि इमं, कमेण सुत्तं समुदितं तु ॥ ४५७० ॥ अदृढाऽप्रियधर्माणाम् अदृढधर्माणां चाप्रियधर्माणां चानुशासनाय स्थविराद्याचार्या [ भवन्ति, ते च तान् तद्विपरीतान् दृढधर्माण: प्रियधर्माश्च कुर्वन्ति तेषांम् आचार्याणां विधाने निरूपणे क्रमणेदं सूत्रं समुदितमिति ] ॥ ४५७० ॥ [ अमीषां ] व्याख्यानार्थमाह पव्वावण१ उट्ठावणर, उभये३ नोभयमिति चउत्थो उ ४ । अत्तट्ट परट्ठा वा, पव्वावण केवला पढमे १ ॥ ४५७१ ॥ एमेव य बितितो वी, केवलमेत्तं उवट्टवे सो उ २ । तइओ पुण उभयं पी, अत्तट्ठ परट्ठ वा कुणति ३ ॥ ४५७२ ॥ Acharya Shri Kailashsagarsuri Gyanmandir जो पुण नोभयकारी ४, सो कम्हा भवति आयरिओ उ १ । भणति धम्मायरिओ, सो पुण गिहितो व समणो वा ॥ ४५७३ ॥ For Private And Personal ܀܀܀܀ सूत्र ११-१२ गाथा ४५६५-४५७३ प्रियधर्मधर्मस्वरूपम् १६९५ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy