________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः
१६९५ (B)
www.kobatirth.org
अदढा - पियधम्माणं, तव्विवरीए करेंति आयरिए ।
सि विहाणम्मि इमं, कमेण सुत्तं समुदितं तु ॥ ४५७० ॥
अदृढाऽप्रियधर्माणाम् अदृढधर्माणां चाप्रियधर्माणां चानुशासनाय स्थविराद्याचार्या [ भवन्ति, ते च तान् तद्विपरीतान् दृढधर्माण: प्रियधर्माश्च कुर्वन्ति तेषांम् आचार्याणां विधाने निरूपणे क्रमणेदं सूत्रं समुदितमिति ] ॥ ४५७० ॥ [ अमीषां ] व्याख्यानार्थमाह
पव्वावण१ उट्ठावणर, उभये३ नोभयमिति चउत्थो उ ४ । अत्तट्ट परट्ठा वा, पव्वावण केवला पढमे १ ॥ ४५७१ ॥
एमेव य बितितो वी, केवलमेत्तं उवट्टवे सो उ २ । तइओ पुण उभयं पी, अत्तट्ठ परट्ठ वा कुणति ३ ॥ ४५७२ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
जो पुण नोभयकारी ४, सो कम्हा भवति आयरिओ उ १ । भणति धम्मायरिओ, सो पुण गिहितो व समणो वा ॥ ४५७३ ॥
For Private And Personal
܀܀܀܀
सूत्र ११-१२
गाथा ४५६५-४५७३ प्रियधर्मधर्मस्वरूपम्
१६९५ (B)