SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यवहार सूत्रम् दशम उद्देशकः १६९३ (A) www.kobatirth.org द्वितीयो धर्मत्यक्तो न रूपत्यक्त इत्येवंरूपः, स खलु स्वलिङ्गे सति प्रतिपत्तव्यः । स च पार्श्वस्थादीनामन्यतमो निष्कारणप्रतिसेवी अवधावितुकामो वा वेदितव्यः, तस्य भावतस्त्यक्तधर्मत्वात् स्वलिङ्गस्य च धारणादिति २ । उभयजढो गिहिलिंगे इति उभयत्यक्तो मिथ्यादृष्टिर्गृहिलिङ्गे वर्त्तमानः ३ । उभयसहितः स्वलिङ्गेन सहितो ज्ञानादित्रिकोपेतः ॥ Acharya Shri Kailashsagarsuri Gyanmandir सूत्रम् - चत्तारि पुरिसज्जाया पन्नत्ता । तं जहा - १ गणसंठितिं नामेगे जहति नो धम्मं १ धम्मं नागे जहति नो गणसंठितिं २ एगे धम्मं पि जहति गणसंठितिं पि जहति ३ एगे नो धम्मं जहति नो गणसंठितिं ४ ॥ १०॥ अत्र भाष्यम् - गणसंठिति धम्मे या, चउरो भंगा हवंति नायव्वा । गणसंठिति अस्सिस्से, महकप्पसुयं न दायव्वं ॥ ४५६२ ॥ पूर्वप्रकारेण गणसंस्थितौ धर्मे च भङ्गाश्चत्वारो भवन्ति ज्ञातव्याः । ते च सूत्रपाठसिद्धा एव। गणसंस्थितिर्नाम गणस्य मर्यादा । यथा - अशिष्ये अयोग्ये शिष्ये महाकल्पश्रुतं न दातव्यम् ॥ ४५६२ ॥ For Private And Personal सूत्र १० गाथा ४५५९-४५६५ गणमर्यादा | १६९३ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy