________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम्
1
दशम
उद्देशकः १५५४ (B)|
तेन प्रतिसेवकेन सहसा अज्ञानेन वा भीतेन वा परेण वा प्रेरितेन वा व्यसनेन वा द्यूतादिना प्रमादेन वा मूढेन वा राग-द्वेषाभ्यां वा प्रतिसेव्य यदि तथैवाऽऽलोच्यते तदा प्रायश्चित्तममी ददति, नान्यथेति वाक्यशेषः ॥ ४०३५ ॥
सम्प्रति "सहसा" इत्यस्य व्याख्यानमाहपुव्वं अपासिऊणं छूढे पायम्मि जं पुणो पासे। न य तरति नियत्तेउं पायं सहसाकरणमेयं ॥ ४०३६॥ [जी.भा.१३१] |*
[जी.भा.१३५] पूर्वम् अग्रेतने प्रदेशे कुलिङ्गिनमदृष्ट्वा क्षिप्ते उत्पाटिते पादे यत् पुनः पश्यति कुलिङ्गिनं
गाथा समापतितम्, न च पादं निवर्त्तयितुं शक्नोति, तत एवं यत् तस्य व्यापादनमेतत्
४४०३५-४०४१ सहसाकरणम् ॥४०३६॥
| प्रतिसेवन
निवेदनम् साम्प्रतमज्ञानमाहअन्नयरपमाएणं असंपउत्तस्सऽणोवउत्तस्स।
१५५४ (B) इरियाइसु भूयत्थे अवट्टतो एयमण्णाणं ॥ ४०३७ ॥ [जी.भा.१३६]
For Private And Personal