SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री | व्यवहार सूत्रम् 1 दशम उद्देशकः १५५४ (B)| तेन प्रतिसेवकेन सहसा अज्ञानेन वा भीतेन वा परेण वा प्रेरितेन वा व्यसनेन वा द्यूतादिना प्रमादेन वा मूढेन वा राग-द्वेषाभ्यां वा प्रतिसेव्य यदि तथैवाऽऽलोच्यते तदा प्रायश्चित्तममी ददति, नान्यथेति वाक्यशेषः ॥ ४०३५ ॥ सम्प्रति "सहसा" इत्यस्य व्याख्यानमाहपुव्वं अपासिऊणं छूढे पायम्मि जं पुणो पासे। न य तरति नियत्तेउं पायं सहसाकरणमेयं ॥ ४०३६॥ [जी.भा.१३१] |* [जी.भा.१३५] पूर्वम् अग्रेतने प्रदेशे कुलिङ्गिनमदृष्ट्वा क्षिप्ते उत्पाटिते पादे यत् पुनः पश्यति कुलिङ्गिनं गाथा समापतितम्, न च पादं निवर्त्तयितुं शक्नोति, तत एवं यत् तस्य व्यापादनमेतत् ४४०३५-४०४१ सहसाकरणम् ॥४०३६॥ | प्रतिसेवन निवेदनम् साम्प्रतमज्ञानमाहअन्नयरपमाएणं असंपउत्तस्सऽणोवउत्तस्स। १५५४ (B) इरियाइसु भूयत्थे अवट्टतो एयमण्णाणं ॥ ४०३७ ॥ [जी.भा.१३६] For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy