________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशकः
१५५५ (B)
द्यूतादि भवति व्यसनम्। प्रमादः खलु मद्यादिभेदाद् भवति पञ्चविधः । मिथ्यात्वं भावना मोहो रागद्वेषाः सुप्रतीताः ॥
एएसिं ठाणाणं, अन्नयरे कारणे समुप्पन्ने। तो आगमवीमंसं, करेंति अत्ता तदुभएणं ॥ ४०४०॥ [जीतकल्प भा.१३९] |
एतेषाम् अनन्तरोदितानां सहसाप्रभृतीनां स्थानानामन्यतरस्मिन् कारणे समुत्पन्ने सति आलोचनायां प्रदत्तायामागमविमर्शमाप्ता: उभयेन सूत्राऽर्थलक्षणेन कुर्वन्ति। यथा-अयं सहः अयमसहः, अयमेतावता शोत्स्यति अयं नेति, अथवा किमनेन सम्यगालोचितं? किं वा न? इति ॥ ४०४०॥
गाथा
४०३५-४०४१ साम्प्रतमागमविमर्शमेव व्याख्यानयति
प्रतिसेवन
निवेदनम् जइ आगमो य आलोयणा य दो वि समयं तु निवयंति।
१५५५ (B) __ एसा खलु वीमंसा, जो व सहू जेण वा सुज्झे ॥ ४०४१॥ [जी.भा.१४०] ||
XN
For Private And Personal