SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६३२ (A) संथारो उत्तमटे, भूमि-सिला-फलगमादि णायव्वो । संथार-पट्टमादी, दुगचीराई बहू वा वि ॥ ४३२२॥ [जी.भा.४५८,नि.भा.३९०६] उत्तमार्थे व्यवस्थितस्य संस्तारको दातव्यो भूमिरूपः शिला वा प्रधानशिलातलरूपः। एतौ च द्वावपि अस्फुटितावझुषिरौ च कर्त्तव्यौ, तत्र स्थितो वा निषण्णो वा यथासमाधि तिष्ठतु। फलकं वा संस्तारको ज्ञातव्यः। तच्च फलकमेकाङ्गिकमानेतव्यम्। तस्याभावे द्व्यादिफलकात्मकः, तस्याप्यभावे निरन्तरकं त्र्यात्मको ज्ञातव्यः। एतद् आदिशब्दस्य व्याख्यानम्। इदानीमास्तरणमाह- संस्तारः सोत्तरपट्ट इत्येतत् प्रस्तरणमुत्सर्गतः । अपवादत आह- बहू वा वि यदि सोत्तरपट्टसंस्तारकमात्रे तस्यासमाधिरुपजायते तदा बहून्यपि प्रस्तार्यन्ते तस्य कल्पप्रभृतीनि ॥ ४३२२॥ तह वि असंथरमाणे, कुसमादीणि तु अझुषिरतणाई । तेसऽसइ असंथरणे व, झुसिरतणाई ततो पच्छा ॥ ४३२३॥ [जी.भा.४५९] १. वि य सं॰ ला.॥ २. पिंतु अझु० ला.॥ गाथा ४३२२-४३२७ संस्तारकस्वरूपादिः ४१६३२ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy