________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः
१६३२ (A)
संथारो उत्तमटे, भूमि-सिला-फलगमादि णायव्वो । संथार-पट्टमादी, दुगचीराई बहू वा वि ॥ ४३२२॥
[जी.भा.४५८,नि.भा.३९०६] उत्तमार्थे व्यवस्थितस्य संस्तारको दातव्यो भूमिरूपः शिला वा प्रधानशिलातलरूपः। एतौ च द्वावपि अस्फुटितावझुषिरौ च कर्त्तव्यौ, तत्र स्थितो वा निषण्णो वा यथासमाधि तिष्ठतु। फलकं वा संस्तारको ज्ञातव्यः। तच्च फलकमेकाङ्गिकमानेतव्यम्। तस्याभावे द्व्यादिफलकात्मकः, तस्याप्यभावे निरन्तरकं त्र्यात्मको ज्ञातव्यः। एतद् आदिशब्दस्य व्याख्यानम्। इदानीमास्तरणमाह- संस्तारः सोत्तरपट्ट इत्येतत् प्रस्तरणमुत्सर्गतः । अपवादत आह- बहू वा वि यदि सोत्तरपट्टसंस्तारकमात्रे तस्यासमाधिरुपजायते तदा बहून्यपि प्रस्तार्यन्ते तस्य कल्पप्रभृतीनि ॥ ४३२२॥
तह वि असंथरमाणे, कुसमादीणि तु अझुषिरतणाई ।
तेसऽसइ असंथरणे व, झुसिरतणाई ततो पच्छा ॥ ४३२३॥ [जी.भा.४५९] १. वि य सं॰ ला.॥ २. पिंतु अझु० ला.॥
गाथा ४३२२-४३२७ संस्तारकस्वरूपादिः
४१६३२ (A)
For Private And Personal