SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः अथ कल्पप्रभृतिसंस्तरणेऽपि तस्यासमाधिरुपजायते तदा कुशादीनि दर्भादीनि | || अझुषिराणि तृणानि प्रस्तार्यन्ते । तेषाम् असति अभावे असंस्तरणे वा सति तत: पश्चाद् || झुषिराण्यपि तृणान्यानीयन्ते ॥ ४३२२ ।। कोयव पावारग नवयतूलि आलिंगणी य भूमीए । १६३२ (B) एमेव अणाहियासे, संथारगमाइ पल्लंके ॥ ४३२४॥ दारं २० । [तुला-जी.भा.४६०,नि.भा.३९०७] | यदि तृणेष्वपि प्रस्तारितेषु न समाधिस्तदा कोयवः दोअडीए प्रस्तार्यते। तत्रापि समाधेरनुत्पादे प्रावारकः । तत्राप्यसमाधौ नवतं जीणम्। तत्रापि समाधेरलाभे तूली आलिङ्गिनी || चोभयतः प्रस्तार्यन्ते । एतत् सर्वं भूमौ कर्त्तव्यम्। अथैवमपि 'नाध्यास्ते' न समाधि प्राप्नोति स्वरूपादिः तदा संस्तारकादि पूर्वक्रमेण पल्यङ्के प्रस्तारणीयम्। यावत् पर्यन्ते तूलिका उभयत आलिङ्गिनी ४१६३२ (B) च॥ ४३२४॥ गाथा ४३२२-४३२७ संस्तारक For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy