________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६३३ (A)
www.kobatirth.org
गतं संस्तारकद्वारम् २० । इदानीमुद्वर्त्तनादिद्वारमाह
पडिलेहण संथारं, पाणग उव्वत्तणाइ निग्गमणं । सयमेव करेइ सहू, असहुस्स करेंति अन्ने उ ॥ ४३२५ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
[ जी. भा. ४६१, नि. भा. ३९०८]
यो भक्तप्रत्याख्याता सहः समर्थः स स्वयमेवाऽऽत्मीयस्योपकरणस्य प्रत्युपेक्षणं संस्तारकं संस्तारकप्रदानं पानकं पानककरणं उद्वर्त्तनादि उद्वर्त्तनाऽपवर्त्तने अन्तः प्रदेशाद् बहिर्निर्गमनम् उपलक्षणमेतत् बहिः प्रदेशादन्तः प्रवेशनं करोति । असहस्य असमर्थस्य पुनरन्ये सर्वं कुर्वन्ति ॥ ४३२५ ॥
कथम् ? इत्याह
कायोवचितो बलवं निक्खमण पवेसणं च से कुणति । तह वि य अविसहमाणं, संथारगयं तु संचारे ॥ ४३२६ ॥
For Private And Personal
[जी. भा. ४६२, नि. भा. ३९१०]
गाथा ४३२२-४३२७
* संस्तारकस्वरूपादिः
१६३३ (A)