SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६३३ (B)| ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ [यः] कायेन शरीरेणोपचितो बलवान् से तस्य अन्तःप्रदेशाद् बहिर्निष्क्रामणं बहि:प्रदेशादन्तःप्रवेशनं करोति । चशब्दादन्यच्चोद्वर्तनाऽपवर्तनादिकम्। सञ्चार्यमाणोऽपि सोऽवष्टम्भतः सञ्चार्यते । अथ तथापि सः 'न विसहते' न समाधि प्राप्नोति तदा तं तथा अविषहमाणं संस्तारगतं सञ्चारयन्ति ॥ ४३२६ ॥ संथारो मओ तस्स, समाहिहेउं तु होइ कायव्वो । तह वि य अविसहमाणे, समाहिहेउं उदाहरणं ॥ ४३२७॥ [तुला-जी.भा.४६३,नि.भा.३९०९] | समाधिहेतोः समाधेरुत्पादनाय तस्य संस्तारको मृदुको भवति कर्त्तव्यो यावत् पल्यङ्के तूल्या आलिङ्गनपट्टिकायाश्च समास्तरणमिति। तथापि अविषहमाणे समाधिमलभमाने समाधिहेतोः समाधिसम्पादनाय इदं वक्ष्यमाणम् उदाहरणम् उदाहियते प्रोत्साह्यतेऽनेनेत्युदा- | हरणम् ॥ ४३२७॥ गाथा ४३२२-४३२७ संस्तारकस्वरूपादिः |१६३३ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy