________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१६३४ (A)
धीरपुरिसपण्णत्ते, सप्पुरिसनिसेविए परमरम्मे । धण्णा सिलायलगया, निरवेयक्खा निवजंति ॥ ४३२८॥
[जी.भा.४६४,नि.भा.३९९१] धन्याः के चन धीरपुरुषप्रज्ञप्ते तीर्थकर-गणधर प्ररूपिते सत्पुरुषनिषेविते तीर्थकरादिभिरासेविते परमरम्ये शिलातले गताः व्यवस्थिताः निरपेक्षाः परापेक्षारहिताः निपद्यन्ते नितरामभ्युद्यतमरणं प्रपद्यन्ते ॥ ४३२८॥ ।
जति ताव सावयाकुलगिरिकंदर-विसमकडय-दुग्गेसु । साहिति उत्तमढें, धितिधणिय सहायगा धीरा ॥ ४३२९॥ किं पुण अणगारसहायगेण अन्नोन्न संगहबलेण । परलोइएण सक्को, साहेडं उत्तमो अट्ठो१ ॥ ४३३०॥
[जी.भा.४६५-६,नि.भा.३९१२३]
गाथा |४२८-४३३६
उपदेशः
|१६३४ (A)
For Private And Personal