________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम् दशम
उद्देशकः
१६४५ (B)
आयप्परपरिकम्मं, भत्तपरिणाए दो अणुनाया। परवज्जिया य इंगिणि, चउव्विहाहारविरई य ॥ ४३७२॥
[जी.भा.५१३,नि.भा.३९३७] भक्तपरिज्ञायां द्वे[ परिकर्मणि] परिज्ञाते[अनुज्ञाते] । तद्यथा-आत्मना स्वयं परिकर्म परेण च। इङ्गिनी पुनः परवर्जिता परस्तत्र परिकर्म न कार्यते। तथा भक्तपरिज्ञायां चतुर्विधस्य त्रिविधस्य वाऽऽहारस्य विरतिर्भवति, इङ्गिन्यां तु नियमाच्चतुर्विधाहारविरतिः ॥ ४३७२ ॥
परपरिकर्मविवर्जनमेव भावयतिठाण निसीय तुयट्टण, इत्तरियाई जहासमाहीए । सयमेव य सो कुणती, उवसग्ग-परीसहऽहियासे ॥ ४३७३ ॥
गाथा
४३६७-४३७४ संघयण-धितीजुत्तो, नव दस पुव्वा सुएण अंगा वा ।
| इङ्गिनीमरणम् इंगिणि पातोवगमं, णीहारी वा अणीहारी ॥ ४३७४ ॥
४|१६४५ (B)
___ [जी.भा.५१४-५,नि.भा.३९३८-९] || १. यरि ला.मु. ॥ २. परेण परि मु.॥
.
For Private And Personal