________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १६२१ (B)
एवं आलोएंतो, विसुद्धभावपरिणामसंजुत्तो । आराहतो तह वि सो, गारव-परिकुंचणारहितो ॥ ४२९० ॥ दारं १२ ।।
[जी.भा.४२२-३,नि.भा.३८७३-४] यान् ममापराधान् येषु येषु स्थानेषु जिना: केवलिनो भगवन्तो जानन्ति तानहं सर्वभावेन सर्वात्मना आलोचयितुमुपस्थितः परं न स्मरामीति वचसा न प्रकटीकर्तुं शक्नोमि, तस्माज्जिनदृष्टमेव प्रमाणमित्यालोचयितव्यम्। यद्यपि एवं सन्मुग्धाकारमालोचयति तथापि स गौरवप्रतिकुञ्चनारहितो विशुद्धेन भावपरिणामेन संयुक्त एवमालोचयन् आराधकः । प्रतिकुञ्चना नाम-माया ॥ ४२८९ ॥ ४२९०॥
गतमालोचनाद्वारम् १२। अधुना 'प्रशस्तस्थानद्वार'माहठाणं पुण केरिसगं, होइ पसत्थं तु तस्स जं जोग्गं?। भन्नति जत्थ न होजा, झाणस्स उ तस्स वाघातो ॥ ४२९१॥
[जी.भा.४२४] |
गाथा ४२८५-४२९१ अतिचारालोचनम्
१६२१ (B)
For Private And Personal