SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६२१ (B) एवं आलोएंतो, विसुद्धभावपरिणामसंजुत्तो । आराहतो तह वि सो, गारव-परिकुंचणारहितो ॥ ४२९० ॥ दारं १२ ।। [जी.भा.४२२-३,नि.भा.३८७३-४] यान् ममापराधान् येषु येषु स्थानेषु जिना: केवलिनो भगवन्तो जानन्ति तानहं सर्वभावेन सर्वात्मना आलोचयितुमुपस्थितः परं न स्मरामीति वचसा न प्रकटीकर्तुं शक्नोमि, तस्माज्जिनदृष्टमेव प्रमाणमित्यालोचयितव्यम्। यद्यपि एवं सन्मुग्धाकारमालोचयति तथापि स गौरवप्रतिकुञ्चनारहितो विशुद्धेन भावपरिणामेन संयुक्त एवमालोचयन् आराधकः । प्रतिकुञ्चना नाम-माया ॥ ४२८९ ॥ ४२९०॥ गतमालोचनाद्वारम् १२। अधुना 'प्रशस्तस्थानद्वार'माहठाणं पुण केरिसगं, होइ पसत्थं तु तस्स जं जोग्गं?। भन्नति जत्थ न होजा, झाणस्स उ तस्स वाघातो ॥ ४२९१॥ [जी.भा.४२४] | गाथा ४२८५-४२९१ अतिचारालोचनम् १६२१ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy