SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६२१ (A) अथवेति प्रकारान्तरे। त्रिकसालम्बेन ज्ञानादित्रिकालम्बनोपेतेन 'द्रव्यादिचतुष्कं' द्रव्यक्षेत्र-काल-भावलक्षणम् आहच्च कदाचिद् अकल्पनीयमयतनया यतनया वाऽऽसेवितम्। अथवा निरालम्बकः ज्ञानाद्यालम्बनरहितो द्रव्यादिचतुष्कमकल्पिकमासेवितवान्। एतेनैतत् ख्यापितं यत् प्रतिषेव्यते किञ्चिदकल्पिकं तद् दर्पतः कल्पतो वा, नातः परमपरं पस्रकारान्तरमस्तीति, एतद् आलोचयेत्॥ ४२८७ ॥ पडिसेवणातियारा, जइ वीसरिया कहंचि होजा णु । तेसु कह वट्टियव्वं, सल्लद्धरणम्मि समणेणं?।। ४२८८॥ [जी.भा.४२१,नि.भा.३८७२] प्रतिसेवनातिचारा यदि कथमपि विस्मृता भवेयुस्तेषु शल्योद्धरणे कर्तव्ये कथं श्रमणेन वर्तितव्यम् ? ॥ ४२८८॥ सूरिवर्तनप्रकारमाहजे मे जाणंति जिणा, अवराहे जेसु जेसु ठाणेसु। ते हं आलोएउं, उवट्ठितो सव्वभावेणं ॥ ४२८९॥ गाथा ४२८५-४२९१ अतिचारालोचनम् १६२१ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy