________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १६२१ (A)
अथवेति प्रकारान्तरे। त्रिकसालम्बेन ज्ञानादित्रिकालम्बनोपेतेन 'द्रव्यादिचतुष्कं' द्रव्यक्षेत्र-काल-भावलक्षणम् आहच्च कदाचिद् अकल्पनीयमयतनया यतनया वाऽऽसेवितम्। अथवा निरालम्बकः ज्ञानाद्यालम्बनरहितो द्रव्यादिचतुष्कमकल्पिकमासेवितवान्। एतेनैतत् ख्यापितं यत् प्रतिषेव्यते किञ्चिदकल्पिकं तद् दर्पतः कल्पतो वा, नातः परमपरं पस्रकारान्तरमस्तीति, एतद् आलोचयेत्॥ ४२८७ ॥
पडिसेवणातियारा, जइ वीसरिया कहंचि होजा णु । तेसु कह वट्टियव्वं, सल्लद्धरणम्मि समणेणं?।। ४२८८॥
[जी.भा.४२१,नि.भा.३८७२] प्रतिसेवनातिचारा यदि कथमपि विस्मृता भवेयुस्तेषु शल्योद्धरणे कर्तव्ये कथं श्रमणेन वर्तितव्यम् ? ॥ ४२८८॥
सूरिवर्तनप्रकारमाहजे मे जाणंति जिणा, अवराहे जेसु जेसु ठाणेसु। ते हं आलोएउं, उवट्ठितो सव्वभावेणं ॥ ४२८९॥
गाथा ४२८५-४२९१ अतिचारालोचनम्
१६२१ (A)
For Private And Personal