________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तदेवं ज्ञाननिमित्तं द्रव्याद्यतीचारालोचनमुपदर्शितम् । अधुना दर्शननिमित्तं चारित्रनिमित्तं
श्री
चाह
व्यवहारसूत्रम् दशम उद्देशकः १६२० (B)
एमेव दंसणम्मि वि, सद्दहणा नवरि तत्थ नाणत्तं । एसण इत्थीदोसे, वय त्ति चरणे सिया सेवा ॥ ४२८६॥
_ [जी.भा.४१९,नि.भा.३८७०] एवमेव अनेनैव ज्ञानगतेन प्रकारेण दर्शनेऽपि दर्शननिमित्तमपि द्रव्याद्यतीचारजातमालोचयितव्यम्। नवरं तत्र नानात्वं दर्शनं नाम श्रद्धानम् । चरणेऽपि चारित्रेऽपि स्यादियमतीचारता सेविता । तद्यथा- एषणायाम् एषणाविषये स्त्रीविषयदोषोपेतवसतिविषये व्रतविषये चेति॥ ४२८६ ॥ सम्प्रति “तिण्हं चउक्कग विसोही" इत्यस्यान्यथा व्याख्यानमाह -
अहवा तिगसालंबेण दव्वमादी चउक्कमाहच्च। आसेवियं निरालंबतो व आलोयए तं तु ॥ ४२८७॥
[जी.भा.४२०,नि.भा.३८७१]
गाथा ४२८५-४२९१ अतिचारालोचनम्
|१६२० (B)
For Private And Personal