SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् पडिसेवति विगतीतो, मेज्झे दव्वे व एसति पिबती । वायंतस्स वि किरिया कयाउ पणगाइहाणीए ॥ ४२८५॥ ज्ञाननिमित्तम् अध्वानं पन्थानं प्रतिपद्यते, अध्वानं प्रतिपन्ने च यत् सेवितमकल्पिकमयतनया | दशम उद्देशकः यतनया वा तद् आलोचयति। इदं क्षेत्रतो अतीचारालोचनम् २। तथा अवमेऽपि दुर्भिक्षेऽपि १६२० (A) तदर्थं ज्ञानार्थं तिष्ठति । तत्र च तिष्ठता यदकल्पिकमासेवितमयतनया यतनया वा तदालोचयति। इदं कालतोऽतीचारालोचनम् ३। भावत आह-नाणं चेत्यादि, ज्ञानमहम् आगमिष्यामि ग्रहीष्यामीति हेतोः देहे शरीरस्य परिकर्म करोति, यथा व्याख्याप्रज्ञप्तेर्महाकल्पश्रुतस्य वा योगं वोढुकामो घृतं पिबति प्रणीतं चाऽऽहारमुपभुङ्क्ते, तत्र या अयतना कृता। अथवा कश्चिद् रोग गाथा आसीत् मा स तत्काले उद्रेकं यायादिति परिकर्म करोति, तच्च कुर्वता या अयतना कृता। M४२८५-४२९१ विकृतीर्वा नानाप्रकारा निरन्तरं प्रतिसेवते तत्रापि या अयतना कृता । मेध्यानि द्रव्याणि अतिचारा लोचनम् नाम-यैर्मेधा उपस्क्रियते तानि द्रव्याणि एषयता परिमार्गयता पिबता वा या अयतना व्यधायि। || तथा वाचयत: वाचनाचार्यस्य पञ्चकादिहान्या क्रिया कृता, अपिशब्दात् पञ्चकादिहान्या- |१६२० (A) तिक्रमेण वा या क्रिया कृता तामप्यालोचयति ॥४२८४ ॥ ४२८५ ॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy