SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार सूत्रम् दशम उद्देशकः १६१९ (B) तत्र ज्ञाननिमित्तं द्रव्यतोऽतीचारालोचनामाहनाणनिमित्तं आसेवियं तु वितहं परूवियं वा वि। चेयणमचेयणं वा, दव्वं सेसेसु इमगं तु ॥४२८३॥ [तुला-जी.भा.४१६,नि.भा.३८६७] ज्ञाननिमित्तं द्रव्यमयतनयाऽऽसेवितं भवेदयतनया वा अचित्तं द्रव्यमुद्गमाद्यशुद्धम्। तथा सचेतनमचेतनं वा वितथं प्ररूपितं भवेत् । तद्यथा - सचित्तमचित्तं [अचित्तं ] वा सचित्तमिति। एतद् द्रव्यतोऽतीचारालोचनम् १ । शेषेषु तु क्षेत्रादिषु इदम् अतीचारालोचनम्॥ ४२८३॥ तदेवाहनाणनिमित्तं अद्धाणमेति ओमे वि अच्छति तदट्ठा । नाणं च आगमेस्सं, ति कुणति परिकम्मणं देहे ॥ ४२८४॥ [जी.भा.४१७८,नि.भा.३८६८९] गाथा ४२७९-४२८४ आलोचना |१६१९ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy