________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार
सूत्रम्
दशम
उद्देशकः १६१९ (B)
तत्र ज्ञाननिमित्तं द्रव्यतोऽतीचारालोचनामाहनाणनिमित्तं आसेवियं तु वितहं परूवियं वा वि। चेयणमचेयणं वा, दव्वं सेसेसु इमगं तु ॥४२८३॥
[तुला-जी.भा.४१६,नि.भा.३८६७] ज्ञाननिमित्तं द्रव्यमयतनयाऽऽसेवितं भवेदयतनया वा अचित्तं द्रव्यमुद्गमाद्यशुद्धम्। तथा सचेतनमचेतनं वा वितथं प्ररूपितं भवेत् । तद्यथा - सचित्तमचित्तं [अचित्तं ] वा सचित्तमिति। एतद् द्रव्यतोऽतीचारालोचनम् १ । शेषेषु तु क्षेत्रादिषु इदम् अतीचारालोचनम्॥ ४२८३॥
तदेवाहनाणनिमित्तं अद्धाणमेति ओमे वि अच्छति तदट्ठा । नाणं च आगमेस्सं, ति कुणति परिकम्मणं देहे ॥ ४२८४॥
[जी.भा.४१७८,नि.भा.३८६८९]
गाथा ४२७९-४२८४ आलोचना
|१६१९ (B)
For Private And Personal